Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 486
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
2

प꣢रि꣣ प्रा꣡सि꣢ष्यदत्क꣣विः꣡ सिन्धो꣢꣯रू꣣र्मा꣡वधि꣢꣯ श्रि꣣तः꣢ । का꣣रुं꣡ बिभ्र꣢꣯त्पुरु꣣स्पृ꣡ह꣢म् ॥४८६॥

स्वर सहित पद पाठ

प꣡रि꣢꣯ । प्र । अ꣣सिष्यदत् । कविः꣢ । सि꣡न्धोः꣢꣯ । ऊ꣣र्मौ꣢ । अधि꣢꣯ । श्रि꣣तः꣢ । का꣣रु꣢म् । बि꣡भ्र꣢꣯त् । पु꣣रुस्पृ꣡ह꣢म् । पुरु । स्पृ꣡ह꣢꣯म् ॥४८६॥


स्वर रहित मन्त्र

परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । कारुं बिभ्रत्पुरुस्पृहम् ॥४८६॥


स्वर रहित पद पाठ

परि । प्र । असिष्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारुम् । बिभ्रत् । पुरुस्पृहम् । पुरु । स्पृहम् ॥४८६॥

सामवेद - मन्त्र संख्या : 486
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( कविः ) = तत्वदर्शी, विद्वान् ( सिन्धोः ) = आनन्दमय समुद्र के ( ऊर्मों ) = तरङ्ग में ( अधिश्रितः ) = बहता हुआ ( पुरुस्पृहं ) = प्रजा के प्रेमपात्र ( कारुं ) = आत्मारूप शिल्पी को ( बिभ्रत् ) = धारण करते हुए जहाज़ के समान ( परि प्र असिष्यदत् ) = सब ओर वेग से गमन करता है।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - काश्यपोSसितः। 

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top