Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 487
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
5

उ꣢पो꣣ षु꣢ जा꣣त꣢म꣣प्तु꣢रं꣣ गो꣡भि꣢र्भ꣣ङ्गं꣡ परि꣢꣯ष्कृतम् । इ꣡न्दुं꣢ दे꣣वा꣡ अ꣢यासिषुः ॥४८७॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । अ꣣प्तु꣡र꣢म् । गो꣡भिः꣢ । भ꣣ङ्ग꣢म् । प꣡रि꣢꣯ष्कृतम् । प꣡रि꣢꣯ । कृ꣣तम् । इ꣡न्दु꣢꣯म् । दे꣣वाः꣢ । अ꣣यासिषुः ॥४८७॥


स्वर रहित मन्त्र

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् । इन्दुं देवा अयासिषुः ॥४८७॥


स्वर रहित पद पाठ

उप । उ । सु । जातम् । अप्तुरम् । गोभिः । भङ्गम् । परिष्कृतम् । परि । कृतम् । इन्दुम् । देवाः । अयासिषुः ॥४८७॥

सामवेद - मन्त्र संख्या : 487
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = ( देवाः ) = विद्वान् लोग या इन्द्रियगण ( सुजातं ) = उत्तम गुणों से सम्पन्न उत्तम रूप से उत्पन्न, ( अप्तुरं ) = प्रजाओं या इन्द्रियों या कर्मों, ज्ञानों में व्यापक, गतिमान् , ( गोभिः ) = गौओं, उसके दुग्धों, वाणियों, रश्मियों से ( परिष्कृतम् ) = सुशोभित, सुमिश्रित, ( भङ्गं ) = सब दुःखों और शत्रुओं के तोड़ने हारे ( इन्दुं  ) = इस आत्मरूप सोम या परमेश्वर के आनन्दरस को ( उप अयासिषुः ) = प्राप्त करते हैं। ईश्वर, आत्मा, राजा और सोमरस चारों पक्षों में स्पष्ट है ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - अहमीयु:।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top