Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 497
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - पावमानं काण्डम्
6

अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥४९७॥

स्वर सहित पद पाठ

अ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥४९७॥


स्वर रहित मन्त्र

अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥४९७॥


स्वर रहित पद पाठ

अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥४९७॥

सामवेद - मन्त्र संख्या : 497
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment

भावार्थ -

भा० = ( वृषा ) = वर्षणशील, ( हरिः ) = सबको गति देने हारा, जगदीश्वर ( महान् ) = सबसे बड़ा ( मित्रः न ) = सबके प्रति स्नेही, सूर्य के समान ( दर्शतः ) = दर्शनीय, ( सूर्येण ) = अपने प्रेरक बल और तेज से ( सं दिद्युते ) = उत्तम रूप से प्रकाशित होता है।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेध्यातिथिः।

देवता - पवमानः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top