Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 53
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
8
का꣡य꣢मानो व꣣ना꣢꣫ त्वं यन्मा꣣तॄ꣡रज꣢꣯गन्न꣣पः꣢ । न꣡ तत्ते꣢꣯ अग्ने प्र꣣मृ꣡षे꣢ नि꣣व꣡र्त꣢नं꣣ य꣢द्दू꣣रे꣢꣫ सन्नि꣣हा꣡भुवः꣢ ॥५३॥
स्वर सहित पद पाठका꣡य꣢꣯मानः । व꣣ना꣢ । त्वम् । यत् । मा꣣तॄः꣢ । अ꣡ज꣢꣯गन् । अ꣣पः꣢ । न । तत् । ते꣣ । अग्ने । प्रमृ꣡षे꣢ । प्र꣣ । मृ꣡षे꣢꣯ । नि꣣ । व꣡र्त्त꣢꣯नम् । यत् । दू꣣रे꣢ । दुः꣣ । ए꣢ । सन् । इ꣣ह꣢ । अ꣡भु꣢꣯वः ॥५३॥
स्वर रहित मन्त्र
कायमानो वना त्वं यन्मातॄरजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ॥५३॥
स्वर रहित पद पाठ
कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः । न । तत् । ते । अग्ने । प्रमृषे । प्र । मृषे । नि । वर्त्तनम् । यत् । दूरे । दुः । ए । सन् । इह । अभुवः ॥५३॥
सामवेद - मन्त्र संख्या : 53
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! जीव ! ( त्वं ) = तू ( वना ) = वनों का देहों का ( कायमान:१ ) = सञ्चय या कामना करता हुआ ( यत् ) = जो ( मातॄः२ ) = मातास्वरूप उत्पादक ( अपः ) = कर्मों को ( अजगन् ) = प्राप्त हो गया, उनमें लग गया है । ( तत् ) = वह ( ते ) = तेरा ( निवर्त्तनं ) = अपने मोक्षमार्ग से भ्रष्ट होना ( नप्र मृषे ) = सहन नहीं होता ( यद् ) = कि ( दूरे३ सन् ) = विषय वासनाओं और कर्मबन्धनों से दूर रहकर भी ( इह ) = इस कर्मबन्धनमय जीवलोक में ( आ भुवः ) = पुनः प्रादुर्भाव हुआ, उत्पन्न हुआ है।
ईश्वरपक्ष में – ( वना ) = भोग योग्य लोकों को ( कायमानः ) = बनाने की कामना करता हुआ ( यत् ) = जब तू ( मातॄः अपः ) = सब जगत् के उत्पादक मूल प्रकृति के परमाणुओं को ( अजगन् ) = थाम लेता है ( तत ते निवर्तनम् ) = उस समय तेरा निगूढ़ व्यापार ( न प्र मृषे ) = नहीं प्रतीत होता है कि ( यत् दूरे सन् ) = उस प्रकृति से दूर, सर्वथा भिन्न, असंग रह कर भी ( इह आभुवः ) = इसमें व्यापक होकर सृष्टि रचने में समर्थ होता है ।
टिप्पणी -
५३ -‘इदाभव:' इति ऋ० ।
१. चायृ पूजानिशामनयोरिति चायतेः चोः कुत्वापत्त्या । कायमनश्चायामनः कामयमान इति वा । निरु० ४ । २ । १४ ।
२. यातरः इति नदीनाम | नि० १ । ५३ ॥
३.दुः । ए इति पदकारः
ऋषि | देवता | छन्द | स्वर -
ऋषिः - विश्वामित्र: ।
छन्दः - बृहती।
इस भाष्य को एडिट करें