Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 54
ऋषिः - कण्वो घौरः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
15

नि꣡ त्वाम꣢꣯ग्ने꣣ म꣡नु꣢र्दधे꣣ ज्यो꣢ति꣣र्ज꣡ना꣢य꣣ श꣡श्व꣢ते । दी꣣दे꣢थ꣣ क꣡ण्व꣢ ऋ꣣त꣡जा꣢त उक्षि꣣तो꣡ यं न꣢꣯म꣣स्य꣡न्ति꣢ कृ꣣ष्ट꣡यः꣢ ॥५४॥

स्वर सहित पद पाठ

नि꣢ । त्वाम् । अ꣣ग्ने । म꣡नुः꣢꣯ । द꣣धे । ज्यो꣡तिः꣢꣯ । ज꣡ना꣢꣯य । श꣡श्व꣢꣯ते । दी꣣दे꣡थ꣢ । क꣡ण्वे꣢꣯ । ऋ꣣त꣡जा꣢तः । ऋ꣣त । जा꣣तः । उक्षितः꣢ । यम् । न꣣मस्य꣡न्ति꣢ । कृ꣣ष्ट꣡यः꣢ ॥५४॥


स्वर रहित मन्त्र

नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥५४॥


स्वर रहित पद पाठ

नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते । दीदेथ । कण्वे । ऋतजातः । ऋत । जातः । उक्षितः । यम् । नमस्यन्ति । कृष्टयः ॥५४॥

सामवेद - मन्त्र संख्या : 54
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! ( ज्योतिः ) = ज्योतिःस्वरूप, ज्ञानमय, प्रकाशरूप ( त्वाम् ) = तुझको ( शश्वते१   जनाय ) = नाना प्रकार की प्रजाओं के लिये ( मनुः ) = मननशील पुरुष ने ( निदधे ) = पूर्णरूप से प्रकाशित किया । और ( यं ) = जिसको ( कृष्टयः ) = मनुष्यगण ( नमस्यन्ति ) = नित्य नमस्कार करते हैं वह तू ( कण्व ) = मेधावी पुरुष के हृदय में वह ( ऋतजातः ) = सत्य ज्ञान या वेद रूप से प्रकाशमान होकर ( अक्षितः ) = आनन्द रस रूप में सिक्त  होकर ( दीदेथ  ) प्रकाशित हो ।
 

ऋषि | देवता | छन्द | स्वर -

ऋषिः -  कण्व घौरः।

छन्दः - बृहती।

इस भाष्य को एडिट करें
Top