Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 562
ऋषिः - वसुर्भारद्वाजः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
8
अ꣡सा꣢वि꣣ सो꣡मो꣢ अरु꣣षो꣢꣫ वृषा꣣ ह꣢री꣣ रा꣡जे꣢व द꣣स्मो꣢ अ꣣भि꣡ गा अ꣢꣯चिक्रदत् । पु꣣नानो꣢꣫ वार꣣म꣡त्ये꣢ष्य꣣व्य꣡य꣢ꣳ श्ये꣣नो꣡ न योनिं꣢꣯ घृ꣣त꣡व꣢न्त꣣मा꣡स꣢दत् ॥५६२॥
स्वर सहित पद पाठअ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । अ꣣रुषः꣢ । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । रा꣡जा꣢꣯ । इ꣣व । दस्मः꣢ । अ꣣भि꣢ । गाः । अ꣣चिक्रदत् । पुनानः꣢ । वा꣡र꣢꣯म् । अ꣡ति꣢꣯ । ए꣣षि । अव्य꣡य꣢म् । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । घृ꣣त꣡व꣢न्तम् । आ । अ꣣सदत् ॥५६२॥
स्वर रहित मन्त्र
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारमत्येष्यव्ययꣳ श्येनो न योनिं घृतवन्तमासदत् ॥५६२॥
स्वर रहित पद पाठ
असावि । सोमः । अरुषः । वृषा । हरिः । राजा । इव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । अति । एषि । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आ । असदत् ॥५६२॥
सामवेद - मन्त्र संख्या : 562
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( राजा इव ) = राजा के समान ( दस्मः ) = दर्शनीय, सबका शरण्य, ( अरुषः ) = अरुणवर्ण, देदीप्यमान, कान्तिमान् ( वृषा ) = मेघ के समान सुखों का वर्षक, ( हरिः ) = सबको हरण करने वाला या सर्वव्यापक नेता, ( सोमः ) = योगी आत्मा ( असावि ) = तय्यार किया गया है । जो ( गा अभि ) = इन्द्रियों, वाणियों और जलों के प्रति ( अचिक्रदत् ) = अपना नाद करता है। और ( पुनानः ) = प्रकाशमान होता हुआ (अव्ययं ) = कभी क्षीण न होने वाले, अभेद्य ( वारं ) = निवारक, रुकावट को भी ( अति - एपि ) = पार कर जाता है। और ( श्येन न ) = गतिशील आत्मा बाज के समान अपने ( घृ॒तवन्तं ) = अत्यन्त दीप्ति युक्त ( योनिं ) = मूलकारण, आश्रय परमेश्वर को ( आसदत् ) = प्राप्त करता है ।
टिप्पणी -
५६२ – 'पर्येत्यव्ययं' 'आसदम्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - र्भारद्वाजो वसु:।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें