Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 563
ऋषिः - वत्सप्रिर्भालन्दः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम - पावमानं काण्डम्
5
प्र꣢ दे꣣व꣢꣫मच्छा꣣ म꣡धु꣢मन्त꣣ इ꣢न्द꣣वो꣡ऽसि꣢ष्यदन्त꣣ गा꣢व꣣ आ꣢꣫ न धे꣣न꣡वः꣢ । ब꣣र्हिष꣡दो꣢ वच꣣ना꣡व꣢न्त꣣ ऊ꣡ध꣢भिः परि꣣स्रु꣡त꣢मु꣣स्रि꣡या꣢ नि꣣र्णि꣡जं꣢ धिरे ॥५६३॥
स्वर सहित पद पाठप्र꣢ । दे꣣व꣢म् । अ꣡च्छ꣢꣯ । म꣡धु꣢꣯मन्तः । इ꣡न्द꣢꣯वः । अ꣡सि꣢꣯ष्यदन्त । गा꣡वः꣢꣯ । आ । न । धे꣣न꣡वः꣢ । ब꣣र्हि꣡षदः꣢ । ब꣣र्हि । स꣡दः꣢꣯ । व꣣चना꣡व꣢न्तः । ऊ꣡ध꣢꣯भिः । प꣣रिस्रु꣡त꣢म् । प꣣रि । स्रु꣡त꣢꣯म् । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । नि꣣र्णि꣡ज꣢म् । निः꣣ । नि꣡ज꣢꣯म् । धि꣣रे ॥५६३॥
स्वर रहित मन्त्र
प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥५६३॥
स्वर रहित पद पाठ
प्र । देवम् । अच्छ । मधुमन्तः । इन्दवः । असिष्यदन्त । गावः । आ । न । धेनवः । बर्हिषदः । बर्हि । सदः । वचनावन्तः । ऊधभिः । परिस्रुतम् । परि । स्रुतम् । उस्रियाः । उ । स्रियाः । निर्णिजम् । निः । निजम् । धिरे ॥५६३॥
सामवेद - मन्त्र संख्या : 563
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( मधुमन्तः ) = मधुर रस वाले, ब्रह्मज्ञानी ( इन्दवः ) = सौम्य गुणसम्पन्न, सबके आल्हादक, ब्रह्म की तरफ़ जानेहारे योगी, ( धेनवः गावः न ) = दूध देनेहारी गौएं जिस प्रकार अपने बच्छड़े के प्रति ( प्र असिष्यन्दत ) = अपना दूध प्रवाहित करती हैं उसी प्रकार ( देवं ) = प्रकाशस्वरूप उपास्य देव के प्रति ( अच्छा ) = साक्षात् ( प्र असिष्यदन्त ) = गति करते हैं। और वे ( वर्हिषदः ) = महान् ब्रह्म में रमण करने वाले, ( वचनवन्तः ) = वेदवाक्यों का अनुसरण करते हुए ( ऊधभिः, ऊर्ध्व मूर्धास्थान में आनन्दरस धारण करने हारे स्थानों से ( परिस्रुतं ) = चुए हुए ( निर्णिजं ) = अति शुद्ध पवित्र आनन्दरस को ( उस्रिया: ) = सूर्य की किरणों के समान प्रकाशमान होकर ( घिरे ) = धारण करते हैं, या पान करते हैं ।
टिप्पणी -
५६३ – ‘वचनावन्त' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वत्स:।
देवता - पवमानः।
छन्दः - जगती।
स्वरः - निषादः।
इस भाष्य को एडिट करें