Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 57
ऋषिः - कण्वो घौरः देवता - यूप छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
6

ऊ꣣र्ध्व꣢ ऊ꣣ षु꣡ ण꣢ ऊ꣣त꣢ये꣣ ति꣡ष्ठा꣢ दे꣢वो꣡ न स꣢꣯वि꣣ता꣢ । ऊ꣣र्ध्वो꣡ वाज꣢꣯स्य꣣ स꣡नि꣢ता꣣ य꣢द꣣ञ्जि꣡भि꣢र्वा꣢घ꣡द्भि꣢र्वि꣣ह्व꣡या꣢महे ॥५७॥

स्वर सहित पद पाठ

ऊ꣣र्ध्वः꣢ । ऊ꣣ । सु꣢ । नः꣢ । ऊत꣡ये꣣ । ति꣡ष्ठ꣢꣯ । दे꣣वः꣢ । न । स꣣विता꣢ । ऊ꣣र्ध्वः꣢ । वा꣡ज꣢꣯स्य । स꣡नि꣢꣯ता । यत् । अ꣣ञ्जिभिः꣢ । वा꣣घ꣡द्भिः꣢ । वि꣣ह्व꣡या꣢महे । वि꣣ । ह्व꣡या꣢꣯महे ॥५७॥


स्वर रहित मन्त्र

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥५७॥


स्वर रहित पद पाठ

ऊर्ध्वः । ऊ । सु । नः । ऊतये । तिष्ठ । देवः । न । सविता । ऊर्ध्वः । वाजस्य । सनिता । यत् । अञ्जिभिः । वाघद्भिः । विह्वयामहे । वि । ह्वयामहे ॥५७॥

सामवेद - मन्त्र संख्या : 57
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे अग्ने ! परमेश्वर तू ( न: ) = हमारी ( ऊतये ) = रक्षा के लिये ( ऊर्ध्वः ) = उन्नत होकर ( सु तिष्ठ ) = भली प्रकार स्थिर रह । ( देवः सविता न ) = दिव्य गुणों से सम्पन्न सविता, सूर्य या विद्वान् के समान आप ( वाजस्य ) = अन्न और ज्ञान को ( सनिता ) = देनेहारे हो । ( यत् ) = जिस कारण (अन्जिभि:१   ) = गुणों का प्रकाश करने हारे ( वाघद्भिः ) = यज्ञकार्य का सम्पादन करने हारे विद्वानों द्वारा हम आपको ( वि ह्वयामहे ) = बुलाते हैं और आपकी स्तुति उपासना करते हैं ।


 

ऋषि | देवता | छन्द | स्वर -

ऋषिः -  कण्व घौरः।
छन्दः - बृहती।
 

इस भाष्य को एडिट करें
Top