Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 58
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
8
प्र꣢꣫ यो रा꣣ये꣡ निनी꣢꣯षति꣣ म꣢र्तो꣣ य꣡स्ते꣢ वसो꣣ दा꣡श꣢त् । स꣢ वी꣣रं꣡ ध꣢त्ते अग्न उक्थशꣳ꣣सि꣢नं꣣ त्म꣡ना꣢ सहस्रपो꣣षि꣡ण꣢म् ॥५८॥
स्वर सहित पद पाठप्र꣢ । यः । रा꣣ये꣢ । नि꣡नी꣢꣯षति । म꣡र्तः꣢꣯ । यः । ते꣣ । वसो । दा꣡श꣢꣯त् । सः । वी꣣र꣢म् । ध꣣त्ते । अग्ने । उक्थशँसि꣡न꣢म् । उ꣣क्थ । शँसि꣡न꣢म् । त्म꣡ना꣢꣯ । स꣣हस्रपोषि꣡ण꣢म् । स꣣हस्र । पोषि꣡ण꣢म् ॥५८॥
स्वर रहित मन्त्र
प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् । स वीरं धत्ते अग्न उक्थशꣳसिनं त्मना सहस्रपोषिणम् ॥५८॥
स्वर रहित पद पाठ
प्र । यः । राये । निनीषति । मर्तः । यः । ते । वसो । दाशत् । सः । वीरम् । धत्ते । अग्ने । उक्थशँसिनम् । उक्थ । शँसिनम् । त्मना । सहस्रपोषिणम् । सहस्र । पोषिणम् ॥५८॥
सामवेद - मन्त्र संख्या : 58
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे वसो१ ! समस्त संसार को आश्रय देने वाले ! ( यः ) = जो ( मर्त्तः ) = मरणधर्मा पुरुष ( राये ) = अमृत धन के निमित्त ( प्र निनीषति२ ) = तुझ तक पहुंचना चाहता है या कोई श्रेष्ठ कार्य सम्पादन करना चाहता है या प्रेम प्रकट करना चाहता है । और ( यः ) = जो ( ते ) = तुझे ( दाशत् ) = समर्पण करता है ( सः ) = वह हे अग्ने ! परमेश्वर ( उक्थशंसिनम् ) = वेदवक्ता ( सहस्रपोषिणम् ) = हज़ारों को भरण पोषण करने वाले ( वीरम् ) = वीर पुत्र को ( त्मना ) = अपने सामर्थ्य से ( धत्ते ) = धारण करता या उत्पन्न करता है ।
ईश्वर को स्मरण करने और उसको आत्मसमर्पण करने वाले याज्ञिक धर्मात्मा के घर में जो पुत्र उत्पन्न होते हैं वे स्वयं विद्वान्, वेदवक्ता और सहस्रों को पालने पोषने में समर्थ होते हैं ।
टिप्पणी -
५८ - 'प्रयं राये निनीसति' इति ऋ० ।
१ वासकाग्ने । सा० ।
२. णी प्रापणे । भ्वादिः । प्रणयनं रचनं । प्रणयः प्रेम ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सौभरि: काण्व: ।
छन्दः - बृहती।
इस भाष्य को एडिट करें