Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 593
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
4
ए꣣ना꣡ विश्वा꣢꣯न्य꣣र्य꣢꣫ आ द्यु꣣म्ना꣢नि꣣ मा꣡नु꣢षाणाम् । सि꣡षा꣢सन्तो वनामहे ॥५९३॥
स्वर सहित पद पाठए꣣ना꣢ । वि꣡श्वा꣢꣯नि । अ꣣र्यः꣢ । आ । द्यु꣣म्ना꣡नि꣢ । मा꣡नु꣢꣯षाणाम् । सि꣡षा꣢꣯सन्तः । व꣣नामहे ॥५९३॥
स्वर रहित मन्त्र
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥५९३॥
स्वर रहित पद पाठ
एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् । सिषासन्तः । वनामहे ॥५९३॥
सामवेद - मन्त्र संख्या : 593
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे जगदीश्वर ! आप ( अर्यः ) = सब के स्वामी ( मानुषाणां ) = मनुष्यों के ( विश्वानि ) = समस्त ( एना ) = ये ( द्युम्नानि ) = धन, रत्न आदि ( आ ) = हमें प्राप्त करावे हम ( सिषासन्तः ) = उनको सेवन करने या सब में बांट देने की इच्छा से ( वनामहे ) = याचना करते हैं ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - अमहीयु:।
देवता - पवमानः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें