Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 594
ऋषिः - आत्मा
देवता - अन्नम्
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
5
अ꣣ह꣡म꣢स्मि प्रथम꣣जा꣡ ऋ꣣त꣢स्य꣣ पू꣡र्वं꣢ दे꣣वे꣡भ्यो꣢ अ꣣मृ꣡त꣢स्य꣣ ना꣡म꣢ । यो꣢ मा꣣ द꣡दा꣢ति꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫मन्न꣣म꣡न्न꣢म꣣द꣡न्त꣢मद्मि ॥५९४
स्वर सहित पद पाठअ꣣ह꣢म् । अ꣣स्मि । प्रथमजाः꣢ । प्र꣣थम । जाः꣢ । ऋ꣣त꣡स्य꣢ । पू꣡र्व꣢꣯म् । दे꣣वे꣡भ्यः꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । ना꣡म꣢꣯ । यः । मा꣣ । द꣡दा꣢꣯ति । सः । इत् । ए꣣व꣢ । मा꣣ । अवत् । अह꣢म् । अ꣡न्न꣢꣯म् । अ꣡न्न꣢꣯म् । अ꣣द꣡न्त꣢म् । अ꣣द्मि ॥५९४॥
स्वर रहित मन्त्र
अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि ॥५९४
स्वर रहित पद पाठ
अहम् । अस्मि । प्रथमजाः । प्रथम । जाः । ऋतस्य । पूर्वम् । देवेभ्यः । अमृतस्य । अ । मृतस्य । नाम । यः । मा । ददाति । सः । इत् । एव । मा । अवत् । अहम् । अन्नम् । अन्नम् । अदन्तम् । अद्मि ॥५९४॥
सामवेद - मन्त्र संख्या : 594
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 1; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 1;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( अहम् ) = मैं महान् आत्मा परमात्मा ( ऋतस्य ) = इस सत् अभिव्यक्त जगत् से ( प्रथमजा ) = प्रथम ही हिरण्यगर्भ रूप में प्रकट हुआ ( अस्ति ) = हूं । ( देवेभ्य: ) = देवताओं, पञ्चभूतों, इन्द्रियों से भी ( पूर्व:) = पूर्व मैं विद्यमान रहा। मैं ही ( अमृतस्य ) = कभी विनाश न होने वाले, नित्य आत्मा का ( नाम ) = स्वरूप हूं । ( यः ) = जो ( मां ) = मुझको, मेरे स्वरूप को अन्यों के प्रति ( एव ) = इस प्रकार से ( ददाति ) = दान करता अर्थात् जो ब्रह्म या आत्म ज्ञान का उपदेश करता है ( सः इत् ) = वही ( मा ) = मेरी ( आवत् ) = रक्षा करता है । ( अहम् अन्नम् ) = मैं अन्न के समान प्राण को धारण कराता हूं। मैं ही ( अन्नम् ) = अन्न रूप से सबको धारण कराता हूं। मैं ही ( अदन्तम् ) = कर्मफल का भोग करने वाले जीवों को ( अद्मि ) = अपने में मग्न कर लेता हूं ।
ब्रह्म की अन्नोपासना उपनिषदों में कही है। 'अत्ता चराचरग्रहणात्' ( वेदा० सू० )
ऋषि | देवता | छन्द | स्वर -
ऋषिः - आत्मा।
देवता - अन्नम्।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें