Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 604
ऋषिः - गोतमो राहूगणः
देवता - सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
8
त्व꣢मि꣣मा꣡ ओष꣢꣯धीः सोम꣣ वि꣢श्वा꣣स्त्व꣢म꣣पो꣡ अ꣢जनय꣣स्त्वं꣢ गाः । त्व꣡मात꣢꣯नोरु꣣र्वा꣢३न्त꣡रि꣢क्षं꣣ त्वं꣡ ज्योति꣢꣯षा꣣ वि꣡ तमो꣢꣯ ववर्थ ॥६०४॥
स्वर सहित पद पाठत्व꣢म् । इ꣣माः꣢ । ओ꣡ष꣢꣯धीः । ओ꣡ष꣢꣯ । धीः꣣ । सोम । वि꣡श्वाः꣢꣯ । त्वम् । अ꣣पः꣢ । अ꣣जनयः । त्व꣢म् । गाः । त्वम् । आ । अ꣣तनोः । उरु꣢ । अ꣣न्त꣡रि꣢क्षम् । त्वम् । ज्यो꣡ति꣢꣯षा । वि । त꣡मः꣢꣯ । व꣣वर्थ ॥६०४॥
स्वर रहित मन्त्र
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः । त्वमातनोरुर्वा३न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥६०४॥
स्वर रहित पद पाठ
त्वम् । इमाः । ओषधीः । ओष । धीः । सोम । विश्वाः । त्वम् । अपः । अजनयः । त्वम् । गाः । त्वम् । आ । अतनोः । उरु । अन्तरिक्षम् । त्वम् । ज्योतिषा । वि । तमः । ववर्थ ॥६०४॥
सामवेद - मन्त्र संख्या : 604
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( सोम ) = परमात्मन् ! ( त्वं ) = तू ( इमाः ) = इन ( विश्वा: ) = समस्त प्रकार की ( ओषधीः ) = ओषधियों, वनस्पतियों को ( अजनयः ) = उत्पन्न करता है । ( त्वम् अपः ) = तू ही समस्त रसों को उत्पन्न करता है । और ( त्वं गाः ) = तू ही समस्त गौ आदि पशुओं और भूमियों को पैदा करता है । ( त्वं ) = तू ही ( ज्योतिषा) = सूर्य आदि के प्रकाश से ( तमः ) = अन्धकार को ( वि ववर्थ) = विविध प्रकारों से दूर करता है। अध्यात्मपक्ष में-ओषधिः-देह । अपः - ज्ञान और कर्म । गाः - इन्द्रिय, चित्तवृत्तियां । सोम-आत्मा । तमः - तामस आवरण |
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोतम:।
देवता - पवमान:।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें