Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 606
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - आरण्यं काण्डम्
3
ते꣡ म꣢न्वत प्र꣣थमं꣢꣫ नाम꣣ गो꣢नां꣣ त्रिः꣢ स꣣प्त꣡ प꣢र꣣मं꣡ नाम꣢꣯ जानन् । ता꣡ जा꣢न꣣ती꣢र꣣꣬भ्य꣢꣯नूषत꣣ क्षा꣢ आ꣣वि꣡र्भु꣣वन्नरु꣣णी꣡र्यश꣢꣯सा꣣ गा꣡वः꣣ ॥६०६॥
स्वर सहित पद पाठते꣢ । अ꣣मन्वत । प्रथम꣢म् । ना꣡म꣢꣯ । गो꣡ना꣢꣯म् । त्रिः । स꣣प्त꣢ । प꣣रम꣢म् । ना꣡म꣢꣯ । जा꣣नन् । ताः꣢ । जा꣣नतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । क्षाः꣢ । आ꣣विः꣢ । आ꣣ । विः꣢ । भु꣣वन् । अरुणीः꣢ । य꣡श꣢꣯सा । गा꣡वः꣢꣯ ॥६०६॥
स्वर रहित मन्त्र
ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जानन् । ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः ॥६०६॥
स्वर रहित पद पाठ
ते । अमन्वत । प्रथमम् । नाम । गोनाम् । त्रिः । सप्त । परमम् । नाम । जानन् । ताः । जानतीः । अभि । अनूषत । क्षाः । आविः । आ । विः । भुवन् । अरुणीः । यशसा । गावः ॥६०६॥
सामवेद - मन्त्र संख्या : 606
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 3; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 3;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( ते ) = वे विद्वान् लोग ( गोनां ) = वेद वाणियों के ( प्रथमं ) = सबसे प्रथम श्रेष्ठ, आदिमूल ( नाम ) = उत्पत्ति स्थान को ( अमन्वत ) = मनन करते हैं और वे ( त्रिः सप्त ) = इक्कीस प्रकार से ( परमं नाम ) = परम नाम की ( जानन् ) = जिज्ञासा करते हैं । ( ताः ) = वे वाणियां ( जानती: ) = सब रहस्य जनाती हुई ( क्षा: ) = अपनी निवासभूमियों आदि मूलकारणों की ( अभिनूषत ) = स्तुति करती हैं। और ( यशसा ) = तेज से ( अरुणी: ) अरुण वर्ण वाली, ( गावः ) = किरणों के समान वाणियों में ( आविर्भुवन् ) = प्रकट होती हैं ।
वाणियों के २१ प्रकार के नाम २१ प्रकार के छन्द हैं जैसे- गायत्री, उष्णिक्, अनुष्टुप्, बृहती, पंक्ति , त्रिष्टुप् , जगती ये सात । अतिजगती, शक्करी, अतिशक्वरी, अष्टि, अत्यष्टि, धृति, अतिधृति ये सात । और कृति प्रकृति, आकृति, विकृति, संस्कृति, अतिकृति, उत्कृति ये सात । सब मिल कर २१ हुए ।
टिप्पणी -
६०६ – 'नाम धेनो: ' 'सप्त मातुः परमाणि विन्दन्' 'तज्जानतीरभ्यनूषत ब्रा आविर्भवदरुणीर्यशसा गोः, इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - अग्निः।
छन्दः - त्रिष्टुप्।
स्वरः - धैवतः।
इस भाष्य को एडिट करें