Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 619
ऋषिः - वामदेवो गौतमः देवता - पुरुषः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - आरण्यं काण्डम्
5

पु꣡रु꣢ष ए꣣वे꣢꣫दꣳ सर्वं꣣ य꣢द्भू꣣तं꣢꣫ यच्च꣣ भा꣡व्य꣢म् । पा꣡दो꣢ऽस्य꣣ स꣡र्वा꣢ भू꣣ता꣡नि꣢ त्रि꣣पा꣡द꣢स्या꣣मृ꣡तं꣢ दि꣣वि꣢ ॥६१९॥

स्वर सहित पद पाठ

पु꣡रु꣢꣯षः । ए꣣व꣢ । इ꣣द꣢म् । स꣡र्व꣢꣯म् । यत् । भू꣣त꣢म् । यत् । च꣣ । भा꣡व्य꣢꣯म् । पा꣡दः꣢꣯ । अ꣣स्य । स꣡र्वा꣢꣯ । भू꣣ता꣡नि꣢ । त्रि꣣पा꣢त् । त्रि꣣ । पा꣢त् । अ꣣स्य । अमृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । दि꣣वि꣢ ॥६१९॥


स्वर रहित मन्त्र

पुरुष एवेदꣳ सर्वं यद्भूतं यच्च भाव्यम् । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि ॥६१९॥


स्वर रहित पद पाठ

पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भाव्यम् । पादः । अस्य । सर्वा । भूतानि । त्रिपात् । त्रि । पात् । अस्य । अमृतम् । अ । मृतम् । दिवि ॥६१९॥

सामवेद - मन्त्र संख्या : 619
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment

भावार्थ -

भा०  = ( यद् भूतं ) = जो अबतक उत्पन्न जगत् है, ( यत् च भाव्यं ) = और जो भविष्यत् काल में उत्पन्न होने वाला जगत् है ( इदं सर्वं  ) = यह सब ( पुरुष एव ) = पुरुष ही है । अर्थात् ( सर्वा ) = समस्त ( भूतानि ) = उत्पन्न हुए पदार्थ और प्राणिगण ( अस्य पाद: ) = इसके चरण हैं, इससे व्याप्त हैं या इसके एक चतुर्थांश हैं, या कार्य होने से उस प्रभु स्वामी के ज्ञापक हैं । और ( अस्य त्रिपाद् ) = इसके तीन चरण ( दिवि ) = अपने प्रकाशस्वरूप में ( अमृतं  ) = विनाशरहित, अमृतरूप सत्, चित्, आनन्द हैं । अर्थात् कार्यरूप जगत् विकार को प्राप्त होता है। वह ब्रह्म का एक पाद है और अमृतस्वरूप तीन शक्तियां सत्, चित, आनंद यह उसके निज अमृत, अविनाशी, अविकारी कारणस्वरूप हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - नारायण:।

देवता - पुरुषः।

छन्दः - अनुष्टुप्।

स्वरः - गान्धारः। 

इस भाष्य को एडिट करें
Top