Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 620
ऋषिः - वामदेवो गौतमः
देवता - पुरुषः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आरण्यं काण्डम्
5
ता꣡वा꣢नस्य महि꣣मा꣢꣫ ततो꣣ ज्या꣡या꣢ꣳश्च꣣ पू꣡रु꣢षः । उ꣣ता꣡मृ꣢त꣣त्व꣡स्येशा꣢꣯नो꣣ य꣡दन्ने꣢꣯नाति꣣रो꣡ह꣢ति ॥६२०॥
स्वर सहित पद पाठता꣡वा꣢꣯न् । अ꣣स्य । महिमा꣢ । त꣡तः꣢꣯ । ज्या꣡या꣢꣯न् । च꣣ । पू꣡रु꣢꣯षः । उ꣣त꣢ । अ꣣मृतत्व꣡स्य꣢ । अ꣣ । मृतत्व꣡स्य꣢ । ई꣡शा꣢꣯नः । यत् । अ꣡न्ने꣢꣯न । अ꣣तिरो꣡ह꣢ति । अ꣣ति । रो꣡ह꣢꣯ति ॥६२०॥
स्वर रहित मन्त्र
तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥६२०॥
स्वर रहित पद पाठ
तावान् । अस्य । महिमा । ततः । ज्यायान् । च । पूरुषः । उत । अमृतत्वस्य । अ । मृतत्वस्य । ईशानः । यत् । अन्नेन । अतिरोहति । अति । रोहति ॥६२०॥
सामवेद - मन्त्र संख्या : 620
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 4; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 4;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( तावान् ) = इस संसार में जितना ( अस्य ) = इस जगत् का ( महिमा ) = विस्तार है ( ततः ) = उससे भी ( ज्यायान् ) = बड़ा वह ( पूरुषः) = पुरुष परमेश्वर है । ( उत ) = और वही ( अमृतत्वस्य ) = इस अमर जीव संसार का ( ईशानः ) = स्वामी है ( यत् ) = जो ( अन्नेन ) = अन्न या कर्मफल भोग के द्वारा ( अतिरोहति ) = मूल कारण से कार्य को उत्पन्न करता है अर्थात् संसार को उत्पन्न करता है ।
टिप्पणी -
६२०–‘रातावानस्य’ ‘अतो ज्यायां' इति ऋ०, यजु० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - नारायण:।
देवता - पुरुषः।
छन्दः - अनुष्टुप्।
स्वरः - गान्धारः।
इस भाष्य को एडिट करें