Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 630
ऋषिः - सार्पराज्ञी देवता - सूर्यः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
5

आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥६३०॥

स्वर सहित पद पाठ

आ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣क्रमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्व३रि꣡ति꣢ ॥६३०॥


स्वर रहित मन्त्र

आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥६३०॥


स्वर रहित पद पाठ

आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्व३रिति ॥६३०॥

सामवेद - मन्त्र संख्या : 630
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment

भावार्थ -

भा०  = ( अयं ) = यह ( गौः ) = गमनशील, सर्वत्रव्यापक या वेदवाणीस्वरूप, ( पृश्निः ) = सर्वान्तर्यामी समस्त संसार के तेजः पुन्जों को स्पर्श करनेहारा, ( पुरः ) = साक्षात् ( आ अक्रमीत् ) = प्रकट होता है । और ( मातरं ) = ज्ञान के प्राप्त करने हारे ज्ञाता के ( पुरः ) = समक्ष ही ( असदत् ) = विराजता है और ( पितरं ) = अपनी प्रजाओं और तत्स्थानीय इन्द्रियों के पालक को भी ( स्वः ) = सुखस्वरूप होकर ( प्रयन् ) = प्राप्त होता है ।

जिस प्रकार सूर्य, पृथिवी, माता पिता और अन्तरिक्ष में व्याप्त हैं उसी प्रकार परमेश्वर विद्वानों और प्रजापालकों के हृदय में प्रकट होता है । वे ईश्वर के प्रेम से प्रजा का पालन और उपकार करते हैं । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सार्पराज्ञी।

देवता - सूर्यः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top