Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 642
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
9
आ꣣भि꣢꣫ष्ट्वम꣣भि꣡ष्टि꣢भिः꣣ स्वा꣢ऽ३र्न्ना꣢ꣳशुः । प्र꣡चे꣢तन꣣ प्र꣡चे꣢त꣣ये꣡न्द्र꣢ द्यु꣣म्ना꣡य꣢ न इ꣣षे꣢ ॥६४२
स्वर सहित पद पाठआ꣣भिः । त्वम् । अभिष्टिभिः । स्वः । न । अँ꣣शुः꣢ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । प्र꣢ । चे꣣तय । इ꣡न्द्र꣢꣯ । द्यु꣣म्ना꣡य꣢ । नः꣢ । इषे꣢ ॥६४२॥
स्वर रहित मन्त्र
आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नाꣳशुः । प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥६४२
स्वर रहित पद पाठ
आभिः । त्वम् । अभिष्टिभिः । स्वः । न । अँशुः । प्रचेतन । प्र । चेतन । प्र । चेतय । इन्द्र । द्युम्नाय । नः । इषे ॥६४२॥
सामवेद - मन्त्र संख्या : 642
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 2
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 2
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषय - "Missing"
भावार्थ -
हे त्रैलोक्यते ! हे ( प्रचेतन ) = उत्कृष्ट चेतनासम्पन्न ! चिन्मय जगदीश्वर ! हे ( इन्द्र ) = परमैश्वर्यवन् ! आाप ( स्वः न ) = सबको प्रेरणा करने वाले सूर्य के समान ( अंशु ) = सर्वव्यापक, ( आभिः ) = इन ( अभिष्टिभिः ) = अभीष्ट उपासनाओं से ( इषे ) = अन्न और जीवन प्राप्त करने के लिये और ( द्युम्नाय) = ज्ञानस्वरूप प्रकाश प्राप्त करने के लिये ( नः ) = हमें ( प्रचेतय ) = उत्तम रीति से ज्ञानवान् करो।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिः। देवता - इन्द्रस्त्रैलोक्यात्मा ।
इस भाष्य को एडिट करें