Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 643
ऋषिः - प्रजापतिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम - 0
11

ए꣣वा꣢꣫ हि श꣣क्रो꣢ रा꣣ये꣡ वाजा꣢꣯य वज्रिवः । श꣡वि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ म꣡ꣳहि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢स꣣ । आ꣡ या꣢हि꣣ पि꣢ब꣣ म꣡त्स्व꣢ ॥६४३

स्वर सहित पद पाठ

ए꣣वा꣢ । हि । श꣣क्रः꣢ । रा꣣ये꣢ । वा꣡जा꣢꣯य । व꣣ज्रिवः । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । आ । या꣣हि । पि꣡ब꣢꣯ । म꣡त्स्व꣢꣯ ॥६४३॥


स्वर रहित मन्त्र

एवा हि शक्रो राये वाजाय वज्रिवः । शविष्ठ वज्रिन्नृञ्जसे मꣳहिष्ठ वज्रिन्नृञ्जस । आ याहि पिब मत्स्व ॥६४३


स्वर रहित पद पाठ

एवा । हि । शक्रः । राये । वाजाय । वज्रिवः । शविष्ठ । वज्रिन् । ऋञ्जसे । मँहिष्ठ । वज्रिन् । ऋञ्जसे । आ । याहि । पिब । मत्स्व ॥६४३॥

सामवेद - मन्त्र संख्या : 643
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 3
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment

भावार्थ -

 हे ( मंहिष्ठ ) = सबसे महान् ! सबसे बड़े दाता और पूजा के योग्य ! हे ( वज्रिवः ) = पापों का वर्जन करने हारे, ज्ञान से सम्पन्न ! आप ( शक्रः ) = शक्तिमान् ( एव हि ) = ही हैं । अतः हे ( शविष्ठ ) = सबसे अधिक बलशालिन् ! सर्वव्यापक, बज्रिन् ! आप हमें ( राये ) = धन, ज्ञान, शक्ति, तेज और ( वाजाय ) = बल, अन्न के निमित्त ( ॠन्जसे ) = समर्थ करो। हे वज्रिन् ! ( ऋन्जसे ) = आप हमें समर्थ बनाओ। ( आयाहि ) = आप हमारे हृदय में प्रकट होओ । ( पिब ) = यह ज्ञान, स्तुतिमय भक्तिस मेरे हृदय पात्र में से पान करो या स्वीकार करो ( मत्स्व ) = और आनन्दमय होकर विराजो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - प्रजापतिः।

देवता - इन्द्रस्त्रैलोक्यात्मा ।

इस भाष्य को एडिट करें
Top