Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 645
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
9
यो꣢꣯ मꣳहि꣢꣯ष्ठो मघोनामꣳशुर्न शोचिः । चि꣡कि꣢त्वो अ꣣भि꣡ नो꣢ न꣣ये꣡न्द्रो꣢ विदे꣢꣯ तमु꣢꣯ स्तुहि ॥६४५
स्वर सहित पद पाठयः꣢ । मँ꣡हि꣢꣯ष्ठः । म꣣घो꣡ना꣢म् । अँ꣣शुः꣢ । न । शो꣣चिः꣢ । चि꣡कि꣢꣯त्वः । अ꣣भि꣢ । नः꣣ । नय । इ꣡न्द्रः꣢꣯ । वि꣣दे꣢ । तम् । उ꣣ । स्तुहि ॥६४५॥
स्वर रहित मन्त्र
यो मꣳहिष्ठो मघोनामꣳशुर्न शोचिः । चिकित्वो अभि नो नयेन्द्रो विदे तमु स्तुहि ॥६४५
स्वर रहित पद पाठ
यः । मँहिष्ठः । मघोनाम् । अँशुः । न । शोचिः । चिकित्वः । अभि । नः । नय । इन्द्रः । विदे । तम् । उ । स्तुहि ॥६४५॥
सामवेद - मन्त्र संख्या : 645
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 5
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 5
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषय - "Missing"
भावार्थ -
( यः ) = जो ( मघोनां ) = समस्त ऐश्वर्य वालों में ( मंहिष्ठः ) = सबसे बड़ा दाता है वही ( अंशुः न ) = समस्त संसार में अपनी प्रसरणशील रश्मियों से व्यापक सूर्य के समान ( शोचिः ) = शुद्ध, कान्तिमान् है। हे ( चिकित्वः ) = सर्वज्ञ ! आप ( इन्द्र: ) = समस्त ऐश्वर्यशाली ( नः ) = हमें भी ( विदे ) = ज्ञान और बल को प्राप्त कराने के लिये ( अभि नय ) = आगे ले चलो। हे मनुष्य ! तू ( तम् ) = उसकी ही ( स्तुहि ) = स्तुति कर ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिः।
देवता - इन्द्रस्त्रैलोक्यात्मा ।
इस भाष्य को एडिट करें