Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 646
ऋषिः - प्रजापतिः
देवता - इन्द्रः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - 0
7
ई꣢शे꣣ हि꣢ श꣣क्र꣢꣫स्तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ क्र꣢तु꣣श्छ꣡न्द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥६४६
स्वर सहित पद पाठई꣡शे꣢꣯ । हि । श꣣क्रः꣢ । तम् । ऊ꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । स꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । क्र꣡तुः꣢꣯ । छ꣡न्दः꣢꣯ । ऋ꣣तम् । बृ꣣ह꣢त् ॥६४६॥
स्वर रहित मन्त्र
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६
स्वर रहित पद पाठ
ईशे । हि । शक्रः । तम् । ऊतये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । स । नः । स्वर्षत् । अति । द्विषः । क्रतुः । छन्दः । ऋतम् । बृहत् ॥६४६॥
सामवेद - मन्त्र संख्या : 646
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 6
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
(कौथुम) महानाम्न्यार्चिकः » प्रपाठक » ; अर्ध-प्रपाठक » ; दशतिः » ; मन्त्र » 6
(राणानीय) महानाम्न्यार्चिकः » अध्याय » ; खण्ड » ;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( हि ) = क्योंकि ( शक्रः ) = सर्वशक्तिमान् परमेश्वर ही ( ईशे ) = सब का शासन करता है इसलिये ( उतये ) = अपनी रक्षा के लिये ( अपराजितं ) = किसी से भी न हारे हुए, ( जेतारं ) = सब पर विजय करने वाले उस परमात्मा को ( हवामहे ) = हम स्मरण करते हैं । ( सः ) = वह ( नः ) = हमारे ( द्विषः ) = शत्रुओं को ( सु अर्षद् ) = विनाश करे। वह महान् परमेश्वर ही ( क्रतुः ) = सब दुनियां का कर्ता ( छन्दः ) = वेदज्ञानमय, सब का रक्षक, ( ऋतम् ) = सत्यस्वरूप और ( बृहत् ) = सबसे बड़ा है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रजापतिः।
देवता - इन्द्रस्त्रैलोक्यात्मा ।
इस भाष्य को एडिट करें