Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 698
ऋषिः - अन्धीगुः श्यावाश्विः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

यो꣡ धार꣢꣯या पाव꣣क꣡या꣢ परिप्र꣣स्य꣡न्द꣢ते सु꣣तः꣢ । इ꣢न्दु꣣र꣢श्वो꣣ न꣡ कृत्व्यः꣢꣯ ॥६९८॥

स्वर सहित पद पाठ

यः । धा꣡र꣢꣯या । पा꣣वक꣡या꣢ । प꣣रिप्रस्य꣡न्द꣢ते । प꣣रि । प्रस्य꣡न्द꣢ते । सु꣣तः꣢ । इ꣡न्दुः꣢꣯ । अ꣡श्वः꣢꣯ । न । कृ꣡त्व्यः꣢꣯ ॥६९८॥


स्वर रहित मन्त्र

यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्व्यः ॥६९८॥


स्वर रहित पद पाठ

यः । धारया । पावकया । परिप्रस्यन्दते । परि । प्रस्यन्दते । सुतः । इन्दुः । अश्वः । न । कृत्व्यः ॥६९८॥

सामवेद - मन्त्र संख्या : 698
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 4; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) ( इन्दुः ) = वह परम ऐश्वर्य, विभूतियों से सम्पन्न योगी ( अश्वः न ) = अश्व के समान ( कृत्व्यः ) = कर्म करने में कुशल होता है । ( यः ) = ( पावकया ) = पवित्र करने वाली ( धारया ) = धारणा या ज्ञान-धारा से ( सुतः ) = निष्पन्न, निष्णात, उसमें निष्ठ होकर ( परि प्रस्यन्दते ) = चारों तरफ़ अपने ज्ञान-उपदेशों द्वारा विचरण करता है ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - श्यावाश्व: । देवता - सोम:। छन्दः - अनुष्टुप् । स्वरः -  गान्धार: ।

इस भाष्य को एडिट करें
Top