Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 699
ऋषिः - अन्धीगुः श्यावाश्विः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

तं꣢ दु꣣रो꣡ष꣢म꣣भी꣢꣫ नरः꣣ सो꣡मं꣢ वि꣣श्वा꣡च्या꣢ धि꣣या꣢ । य꣣ज्ञा꣡य꣢ स꣣न्त्व꣡द्र꣢यः ॥६९९॥

स्वर सहित पद पाठ

तम् । दु꣣रो꣡ष꣢म् । अ꣣भि꣢ । न꣡रः꣢꣯ । सो꣡म꣢꣯म् । वि꣣श्वा꣡च्या꣢ । धि꣣या꣢ । य꣣ज्ञा꣡य꣢ । स꣣न्तु । अ꣡द्र꣢꣯यः । अ । द्र꣣यः ॥६९९॥


स्वर रहित मन्त्र

तं दुरोषमभी नरः सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्रयः ॥६९९॥


स्वर रहित पद पाठ

तम् । दुरोषम् । अभि । नरः । सोमम् । विश्वाच्या । धिया । यज्ञाय । सन्तु । अद्रयः । अ । द्रयः ॥६९९॥

सामवेद - मन्त्र संख्या : 699
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 5; सूक्त » 4; मन्त्र » 3
Acknowledgment

भावार्थ -
भा० = ( ३ ) ( तं ) = उस ( दुरोषं ) = दुःखकारी रोष या दाह, प्रताप या तेज वाले ( सोमं ) = सोम्य योगी के पास ( नरः ) = लोग ( विश्वाच्या धिया ) = विश्वव्यापी प्रेमबुद्धि से ( अभि ) = आते हैं। मनुष्यों को चाहिये कि वे ( अद्रयः ) = पर्वत के समान स्थिर, अभेद्य हृदय या मेघ के समान आदरपूर्ण, उदार हृदय होकर ( यज्ञाय ) = दान आदि शुभ कार्यों के निमित्त ( सन्तु ) = लगे रहें ।

ऋषि | देवता | छन्द | स्वर - ऋषिः - श्यावाश्व: । देवता - सोम:। छन्दः - अनुष्टुप् । स्वरः -  गान्धार: ।

इस भाष्य को एडिट करें
Top