Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 714
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

पु꣣रुहूतं꣡ पु꣢रुष्टु꣣तं꣡ गा꣢था꣣न्या꣡३꣱ꣳस꣡न꣢श्रुतम् । इ꣢न्द्र꣣ इ꣡ति꣢ ब्रवीतन ॥७१४॥

स्वर सहित पद पाठ

पु꣣रुहूत꣢म् । पु꣣रु । हूत꣣म् । पु꣣रुष्टुत꣢म् । पु꣣रु । स्तुत꣢म् । गा꣣थान्य꣢꣯म् । स꣡न꣢꣯श्रुतम् । स꣡न꣢꣯ । श्रु꣣तम् । इ꣡न्द्रः꣢꣯ । इ꣡ति꣢꣯ । ब्र꣣वीतन । ब्रवीत । न ॥७१४॥


स्वर रहित मन्त्र

पुरुहूतं पुरुष्टुतं गाथान्या३ꣳसनश्रुतम् । इन्द्र इति ब्रवीतन ॥७१४॥


स्वर रहित पद पाठ

पुरुहूतम् । पुरु । हूतम् । पुरुष्टुतम् । पुरु । स्तुतम् । गाथान्यम् । सनश्रुतम् । सन । श्रुतम् । इन्द्रः । इति । ब्रवीतन । ब्रवीत । न ॥७१४॥

सामवेद - मन्त्र संख्या : 714
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

भावार्थ -

भा० = ( २ ) ( पुरुहूतं ) = इन्दियों द्वारा, या प्रजाओं द्वारा अपनी रक्षा के निमित्त पुकारे गये, ( पुरुष्टुतं ) = प्रजाओं या इन्द्रियों द्वारा स्तुति किये गये, ( गाथान्यं ) = गाथारूप, वेदवाणियों के श्रवण द्वारा प्राप्त करने योग्य, ( सनश्रुतं ) = सदाकाल से गुरुपदेशों में सुने गये विशेष पुरुष आत्मा को ( इन्द्रः ) = इन्द ( इति ) = इस प्रकार ( ब्रवीतन ) = कहो । राजा, आत्मा, परमात्मा सर्वत्र समान है ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - श्रुतकक्ष:। देवता - इन्द्र:। छन्दः - गायत्री । स्वरः - षड्ज: ।

इस भाष्य को एडिट करें
Top