Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 715
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣢न्द्र꣣ इ꣡न्नो꣢ म꣣हो꣡नां꣢ दा꣣ता꣡ वाजा꣢꣯नां नृ꣣तुः꣢ । म꣣हा꣡ꣳ अ꣢भि꣣ज्ञ्वा꣡ य꣢मत् ॥७१५॥
स्वर सहित पद पाठइ꣡न्द्रः꣢꣯ । इत् । नः꣣ । महो꣡ना꣢म् । दा꣣ता꣢ । वा꣡जा꣢꣯नाम् । नृ꣣तुः꣢ । म꣣हा꣢न् । अ꣣भि꣢ज्ञु । अ꣣भि । ज्ञु꣢ । आ । य꣣मत् ॥७१५॥
स्वर रहित मन्त्र
इन्द्र इन्नो महोनां दाता वाजानां नृतुः । महाꣳ अभिज्ञ्वा यमत् ॥७१५॥
स्वर रहित पद पाठ
इन्द्रः । इत् । नः । महोनाम् । दाता । वाजानाम् । नृतुः । महान् । अभिज्ञु । अभि । ज्ञु । आ । यमत् ॥७१५॥
सामवेद - मन्त्र संख्या : 715
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( ३ ) ( इन्द्र इत् ) = परमेश्वर ही ( नः ) = हमें ( महोनां ) = दिव्य तेजों से युक्त महान् ( वाजानां ) = अन्नों और बलों का दाता, ( नृतुः ) = सबको अपने बल पर नचाने वाला ( महान् ) = सबसे बड़ा ( अभिज्ञु ) = सर्वज्ञ ( आयमत् ) = सबको व्यवस्था में बांधता है ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - श्रुतकक्ष:। देवता - इन्द्र:। छन्दः - गायत्री । स्वरः - षड्ज: ।
इस भाष्य को एडिट करें