Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 758
ऋषिः - शुनःशेप आजीगर्तिः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
9
ए꣣ष꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣡भ्यः꣢ सु꣣तः꣢ । ह꣡रि꣢ प꣣वि꣡त्रे꣢ अर्षति ॥७५८॥
स्वर सहित पद पाठए꣣षः꣢ । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । दे꣣वः꣢ । दे꣣वे꣡भ्यः꣢ । सु꣣तः꣢ । ह꣡रिः꣢꣯ । प꣣वि꣡त्रे꣢ । अ꣣र्षति ॥७५८॥
स्वर रहित मन्त्र
एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः । हरि पवित्रे अर्षति ॥७५८॥
स्वर रहित पद पाठ
एषः । प्रत्नेन । जन्मना । देवः । देवेभ्यः । सुतः । हरिः । पवित्रे । अर्षति ॥७५८॥
सामवेद - मन्त्र संख्या : 758
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( १ ) ( एषः ) = यह सोम ( देवः ) = ज्योतिर्मय आत्मा ( प्रत्नेन ) = अनादिकाल से चले आये ( जन्मना ) = जन्म, जननशक्ति , सामर्थ्य से ( देवेभ्यः ) = इन्द्रियों के लिये भोगार्थ ( सुतः ) = प्रकट होकर ( हरिः ) = हरणशील, उनको गति देनेहारा होकर ( पवित्रे ) = प्राण और अपान के बने मलशोधन करने वाले, साधन में ( अर्षति ) = गति करता है ।
प्राणापानौ पवित्रे । तै० ३ । ३ । ४ । ४ ।
ऋषि | देवता | छन्द | स्वर - ऋषिः - असित: काश्यपो अमहीर्युवा । देवता - सोम:। छन्द: - गायत्री। स्वरः - षड्ज:।
इस भाष्य को एडिट करें