Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 759
ऋषिः - मेधातिथिः काण्वः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ए꣣ष꣢ प्र꣣त्ने꣢न꣣ म꣡न्म꣢ना दे꣣वो꣢ दे꣣वे꣢भ्य꣣स्प꣡रि꣢ । क꣣वि꣡र्विप्रे꣢꣯ण वावृधे ॥७५९॥

स्वर सहित पद पाठ

ए꣣षः꣢ । प्र꣣त्ने꣡न꣢ । म꣡न्म꣢꣯ना । दे꣣वः꣢ । दे꣣वे꣡भ्यः꣢ । प꣡रि꣢꣯ । क꣡विः꣢ । वि꣡प्रे꣢꣯ण । वि । प्रे꣣ण । वावृधे ॥७५९॥


स्वर रहित मन्त्र

एष प्रत्नेन मन्मना देवो देवेभ्यस्परि । कविर्विप्रेण वावृधे ॥७५९॥


स्वर रहित पद पाठ

एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि । कविः । विप्रेण । वि । प्रेण । वावृधे ॥७५९॥

सामवेद - मन्त्र संख्या : 759
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 2; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

भावार्थ -
भा० = ( २ ) ( एषः ) = यह सोमस्वरूप जीव ( प्रत्नेन ) = अनादिकाल से वर्त्तमान ( मन्मना ) = मनन शक्ति द्वारा ( देवेभ्यः ) = अपनी दिव्यगुण वाली इन्द्रियों के भोग के निमित्त ( देवः ) = स्वयं प्रकाशस्वरूप, चेतन ( कविः ) = मेधावी ज्ञानी होकर भी ( विप्रेण ) = मेधावी परम ब्रह्म प्रजापति के साथ ( परिवावृधे ) = सब प्रकार से उन्नति को प्राप्त होता है । प्रजापतिर्वै विप्रः देवाः विप्राः । शतपथ ६ । ३ । १ । १६ ।।

ऋषि | देवता | छन्द | स्वर - ऋषिः - असित: काश्यपो अमहीर्युवा । देवता - सोम:। छन्द: - गायत्री। स्वरः - षड्ज:।

इस भाष्य को एडिट करें
Top