Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 929
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
0

बो꣢धा꣣ सु꣡ मे꣢ मघव꣣न्वा꣢च꣣मे꣢꣫मां यां ते꣣ व꣡सि꣢ष्ठो꣣ अ꣡र्च꣢ति꣣ प्र꣡श꣢स्तिम् । इ꣣मा꣡ ब्रह्म꣢꣯ सध꣣मा꣡दे꣢ जुषस्व ॥९२९॥

स्वर सहित पद पाठ

बो꣡ध꣢꣯ । सु । मे꣣ । मघवन् । वा꣡च꣢꣯म् । आ । इ꣣मा꣡म् । याम् । ते꣣ । व꣡सि꣢꣯ष्ठः । अ꣡र्च꣢꣯ति । प्र꣡श꣢꣯स्तिम् । प्र । श꣣स्तिम् । इमा꣢ । ब्र꣡ह्म꣢꣯ । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢ । जु꣣षस्व ॥९२९॥


स्वर रहित मन्त्र

बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व ॥९२९॥


स्वर रहित पद पाठ

बोध । सु । मे । मघवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्रशस्तिम् । प्र । शस्तिम् । इमा । ब्रह्म । सधमादे । सध । मादे । जुषस्व ॥९२९॥

सामवेद - मन्त्र संख्या : 929
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment

भावार्थ -
हे (मघवन्) ऐश्वर्यवन् ! (वसिष्ठः) वसिष्ठस्वरूप, इन्द्रिय या मुख्य प्राण, या विद्वान् पुरुष (यां) जिस (प्रशस्तिं) उत्तम गुण वर्णन करने वाली (वाचं) चाणी को (अर्चति) प्रकट करता है (इमां) इस (मे) मेरी वाणी को (सुबोध) तु उत्तम रूप से ज्ञान कर। और (इमा) इन (ब्रह्म) वेदमन्त्रों को (सधमादे) एकत्र हर्ष प्राप्त करने के स्थान यज्ञ आदि, अथवा त्रिपुटी या हृदयदेश में (जुषस्व) सेवन कर, उनका मनन कर।

ऋषि | देवता | छन्द | स्वर - ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

इस भाष्य को एडिट करें
Top