Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 95
ऋषिः - पायुर्भारद्वाजः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
7
प्र꣡त्य꣢ग्ने꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ शृणा꣣हि꣢ वि꣣श्व꣢त꣣स्प꣡रि꣢ । या꣣तुधा꣡न꣢स्य र꣣क्ष꣢सो꣣ ब꣢लं꣣꣬ न्यु꣢꣯ब्ज वी꣣꣬र्यम्꣢꣯ ॥९५॥
स्वर सहित पद पाठप्र꣡ति꣢꣯ । अ꣣ग्ने । ह꣡र꣢꣯सा । ह꣡रः꣢꣯ । शृ꣣णाहि꣢ । वि꣣श्व꣡तः꣢ । प꣡रि꣢꣯ । या꣣तुधा꣡न꣢स्य । या꣣तु । धा꣡न꣢꣯स्य । र꣣क्ष꣡सः꣢ । ब꣡ल꣢꣯म् । नि । उ꣣ब्ज । वी꣣र्य꣢꣯म् ॥९५॥
स्वर रहित मन्त्र
प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बलं न्युब्ज वीर्यम् ॥९५॥
स्वर रहित पद पाठ
प्रति । अग्ने । हरसा । हरः । शृणाहि । विश्वतः । परि । यातुधानस्य । यातु । धानस्य । रक्षसः । बलम् । नि । उब्ज । वीर्यम् ॥९५॥
सामवेद - मन्त्र संख्या : 95
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 10;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! ( यातुधानस्य ) = हिंसक दुष्ट पुरुष का ( विश्वतः परि ) = समस्त संसार पर जो ( हरः ) = उनके प्राण हरण करने वाला अत्याचार कारी बल है उसको ( हरसा ) = दुष्ट के प्राण निकालने वाले बल, क्रोध, मन्यु से ( शृणाहि ) = नाश कर । और ( रक्षसः ) = दुष्ट राक्षस के ( बलं ) = बल, सेनाबल, ( वीर्यं ) = सामर्थ्य और बीज को भी ( न्युब्ज ) भून डाल ।
टिप्पणी -
९५–‘शुणीहि' इहि इति ऋ० । 'विरुज वीर्यम्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - पायु: ।
छन्द: - अनुष्टुप् ।
इस भाष्य को एडिट करें