Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1055
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
त्वां꣢ य꣣ज्ञै꣡र꣢वीवृध꣣न्प꣡व꣢मान꣣ वि꣡ध꣢र्मणि । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५५॥
स्वर सहित पद पाठत्वा꣢म् । य꣣ज्ञैः꣢ । अ꣣वीवृधन् । प꣡व꣢꣯मान । वि꣡ध꣢꣯र्मणि । वि । ध꣣र्मणि । अ꣡थ꣢꣯ । नः । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५५॥
स्वर रहित मन्त्र
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि ॥१०५५॥
स्वर रहित पद पाठ
त्वाम् । यज्ञैः । अवीवृधन् । पवमान । विधर्मणि । वि । धर्मणि । अथ । नः । वस्यसः । कृधि ॥१०५५॥
सामवेद - मन्त्र संख्या : 1055
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आगे पुनः वही विषय है।
पदार्थ
हे (पवमान) जन-मानस को पवित्रता देनेवाले, क्रियाशील परमात्मन् वा राजन् ! (विधर्मणि) विशेष-धर्म-युक्त अन्तरात्मा में वा राष्ट्र में (त्वाम्) आप परमात्मा वा राजा को (यज्ञैः) उपासनायज्ञों वा राष्ट्रयज्ञों से प्रजाएँ (अवीवृधन्) बढ़ाती हैं। (अथ) अतः, आप (नः) हमें (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) कर दीजिए ॥९॥
भावार्थ
परमेश्वर को उपासना द्वारा अन्तरात्मा में बढ़ाकर और राजा को राष्ट्रसेवा रूप यज्ञों से राष्ट्र में बढ़ाकर उनकी सहायता से प्राप्त कीर्तियों तथा ऐश्वर्यों से प्रजाजन यशस्वी और ऐश्वर्यवान् होवें ॥९॥
पदार्थ
(पवमान) हे आनन्दधारा में प्राप्त होने वाले परमात्मन्! (विधर्मणि) विशेष धर्म—अध्यात्म गुण लाभ के निमित्त (यज्ञैः) अध्यात्मयज्ञों के यम नियम आदि अङ्गों द्वारा (त्वाम्-अवीवृधन्) तुझे उपासक जन अपने अन्दर प्रवृद्ध करते हैं। शेष पूर्ववत्॥९॥
विशेष
<br>
विषय
यज्ञों द्वारा प्रभु का वर्धन
पदार्थ
हे (पवमान) = हमारे जीवनों को पवित्र करनेवाले प्रभो ! (विधर्मणि) = विशिष्ट धारण के निमित्त, अर्थात् अपना उत्तम धारण करने के लिए 'हिरण्यस्तूप' लोग (त्वाम्) = आपको ही (यज्ञैः) = यज्ञों से (अवीवृधन्) = बढ़ाते हैं । यज्ञों के द्वारा ये लोग आपकी ही उपसाना करते हैं । ('यज्ञेन यज्ञमयजन्त देवाः') = उस यज्ञरूप प्रभु की देवलोग यज्ञों से ही उपासना करते हैं । हे (पवमान) = प्रभो ! इस प्रकार हमारे जीवनों में यज्ञ की प्रेरणा देकर (अथ नः वस्यसः कृधि) = आप हमारे जीवनों को उत्कृष्ट बनाइए।
भावार्थ
हम यज्ञों द्वारा प्रभु का वर्धन करें और अपने जीवनों को श्रेष्ठ बनाएँ ।
विषय
missing
भावार्थ
हे (पवमान) सर्वव्यापक ! (विधर्मणि) अपने विशेषरूप से परिष्कृत और नाना शक्तियों के आश्रय स्थान आत्मा में (यज्ञैः) कर्म, ज्ञान, तप आदि यज्ञों द्वारा साधकजन (त्वां) तुझको ही (अवावृधन्) बढ़ाते हैं और तू (अथ नः०) हमें सबसे उत्तम बना।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
अथ पुनः स एव विषय उच्यते।
पदार्थः
हे (पवमान) जनमानसाय पवित्रतादायक क्रियाशील परमात्मन् राजन् वा ! (विधर्मणि) विशेषधर्मयुक्ते अन्तरात्मनि राष्ट्रे वा (त्वाम्) परमात्मानं राजानं वा (यज्ञैः) उपासनायज्ञैः राष्ट्रयज्ञैर्वा, प्रजाः (अवीवृधन्) वर्धयन्ति। (अथ) अतः (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥९॥
भावार्थः
परमेश्वरमुपासनयाऽन्तरात्मनि संवर्ध्य राजानं च राष्ट्रसेवारूपैर्यज्ञै राष्ट्रे संवर्ध्य ताभ्यां प्राप्तैर्यशोभिर्वसुभिश्च जना यशस्विनो वसुमन्तश्च जायन्ताम् ॥९॥
टिप्पणीः
१. ऋ० ९।४।९।
इंग्लिश (2)
Meaning
O Pure God, the sages magnify Thee in the soul, through knowledge, action and penance. Make us better than we are !
Meaning
Soma, spirit of purity and purifying power for all, celebrants exalt you by yajnic performance in order that you protect them to abide within their bounds of Dharma. Pray protect us in our Dharma and make us happy and prosperous more and ever more. (Rg. 9-4-9)
गुजराती (1)
पदार्थ
પદાર્થ : (पवमान) હે આનંદધારામાં પ્રાપ્ત થનાર પરમાત્મન્ ! (विधर्मणि) વિશેષ ધર્મ-અધ્યાત્મગુણ લાભને માટે (यज्ञैः) અધ્યાત્મયજ્ઞના યમ, નિયમ આદિ અંગો દ્વારા (त्वाम् अवीवृधन्) તને ઉપાસકજનો પોતાની અંદર પ્રવૃદ્ધ કરે છે. (अथ) અનન્તર (नः वस्यसः कृधे) અમને શ્રેષ્ઠ કરો-બનાવો. (૯)
मराठी (1)
भावार्थ
परमेश्वराला उपासनेद्वारे अंतरात्म्यात विस्तारित करून व राजाला राष्ट्रसेवारूप यज्ञाद्वारे राष्ट्रात विस्तारित करून त्यांच्या साह्याने प्राप्त झालेल्या कीर्ती व ऐश्वर्याद्वारे प्रजा यशस्वी व ऐश्वर्यवान व्हावी. ॥९॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal