Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1614
ऋषिः - अत्रिर्भौमः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
9
अ꣣ञ्ज꣢ते꣣꣬ व्य꣢꣯ञ्जते꣣ स꣡म꣢ञ्जते꣣ क्र꣡तु꣢ꣳ रिहन्ति꣣ म꣢ध्वा꣣꣬भ्य꣢꣯ञ्जते । सि꣡न्धो꣢रुऽच्छ्वा꣣से꣢ प꣣त꣡य꣢न्तमु꣣क्ष꣡ण꣢ꣳ हिरण्यपा꣣वाः꣢ प꣣शु꣢म꣣प्सु꣡ गृ꣢भ्णते ॥१६१४॥
स्वर सहित पद पाठअ꣣ञ्ज꣡ते꣢ । वि । अ꣣ञ्जते । स꣢म् । अ꣣ञ्जते । क्र꣡तु꣢꣯म् । रि꣣हन्ति । म꣡ध्वा꣢꣯ । अ꣣भि꣢ । अ꣣ञ्जते । सि꣡न्धोः꣢꣯ । उ꣣च्छ्वासे꣢ । उ꣣त् । श्वासे꣢ । प꣣त꣡य꣢न्तम् । उ꣣क्ष꣡ण꣢म् । हि꣣रण्यपावाः꣢ । हि꣣रण्य । पावाः꣢ । प꣣शु꣢म् । अ꣣प्सु꣢ । गृ꣣भ्णते ॥१६१४॥
स्वर रहित मन्त्र
अञ्जते व्यञ्जते समञ्जते क्रतुꣳ रिहन्ति मध्वाभ्यञ्जते । सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणꣳ हिरण्यपावाः पशुमप्सु गृभ्णते ॥१६१४॥
स्वर रहित पद पाठ
अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मध्वा । अभि । अञ्जते । सिन्धोः । उच्छ्वासे । उत् । श्वासे । पतयन्तम् । उक्षणम् । हिरण्यपावाः । हिरण्य । पावाः । पशुम् । अप्सु । गृभ्णते ॥१६१४॥
सामवेद - मन्त्र संख्या : 1614
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 5; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५६४ क्रमाङ्क पर की जा चुकी है। यहाँ भिन्न प्रकार से व्याख्या करते हैं।
पदार्थ
परमेश्वर के उपासक विद्वान् लोग (अञ्जते) स्वयं का मार्जन करते हैं, (व्यञ्जते) स्तुति-वाणियों को व्यक्त करते हैं, (समञ्जते) परमात्मा के साथ सङ्गम करते हैं, (क्रतुम्) श्रेष्ठ ज्ञान और श्रेष्ठ कर्म का (रिहन्ति) आस्वादन करते हैं, (मध्वा) मधुर ब्रह्मानन्द से (अभ्यञ्जते) अपने आत्मा में सद्गुणों का उबटन लगाते हैं, अर्थात् अपने आत्मा को संस्कृत करते हैं (सिन्धोः) रक्त के सिन्धु हृदय के (उच्छ्वासे) स्पन्दन में (पतयन्तम्) गति देते हुए, (उक्षणम्) बल को सींचनेवाले, (पशुम्) द्रष्टा जीवात्मा को (हिरण्यपावाः) ज्योति के रक्षक उपासक लोग (अप्सु) अपने कर्मों में (गृभ्णते) ग्रहण कर लेते हैं अर्थात् उसकी प्रेरणा के अनुसार कर्म करते हैं ॥१॥ यहाँ एक कर्ता कारक के अनेक क्रियाओं से सम्बन्ध होने के कारण दीपक अलङ्कार है, जैसा कि साहित्यदर्पण में इसका लक्षण किया गया है— ‘अनेक क्रियाओं में एक कारक हो तो दीपक होता है। (सा० द० १०।४९)’ ‘ञ्जते’ के चार बाद पठित होने से वृत्त्यनुप्रास है ॥१॥
भावार्थ
शरीर में हृदय का स्पन्दन, धमनियों और शिराओं में रक्त का सञ्चार, फेफड़ों में रक्त का शोधन इत्यादि जो कुछ भी कार्य है, वह सब जीवात्मा के अधीन है और जीवात्मा भी परमात्मा के अधीन है ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५६४)
विशेष
ऋषिः—अत्रिः (अत्र—इस जन्म में ही तृतीय धाम को प्राप्त करनेवाला)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होता हुआ परमात्मा)॥ छन्दः—जगती॥<br>
पदार्थ
इस मन्त्र का व्याख्यान ५६४ संख्या पर देखिए ।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ ५६४ ] पृ० २८४।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५६४ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।
पदार्थः
परमेश्वरोपासका विद्वांसो जनाः (अञ्जते) स्वात्मानं म्रक्षन्ति मार्जयन्ति, (व्यञ्जते) स्तुतिवाचो व्यक्तीकुर्वन्ति, (समञ्जते) परमात्मना सह स्वात्मानं मेलयन्ति, (क्रतुम्) सज्ज्ञानं सत्कर्म च (रिहन्ति) आस्वादयन्ति, (मध्वा) मधुरेण ब्रह्मानन्देन (अभ्यञ्जते) स्वात्मनि सद्गुणानाम् (अभ्यङ्गं) कुर्वन्ति, स्वात्मानं संस्कुर्वन्तीत्यर्थः। (सिन्धोः) रक्तसमुद्रस्य हृदयस्य (उच्छ्वासे) स्पन्दने (पतयन्तम्) गतिं प्रयच्छन्तम् (उक्षणम्) बलस्य सेक्तारम् (पशुम्) द्रष्टारं जीवात्मानम् (हिरण्यपावाः) ज्योतिषो रक्षकाः उपासकाः (अप्सु) स्वकीयेषु कर्मसु (गृभ्णते) गृह्णन्ति, तत्प्रेरणानुसारं कर्माणि कुर्वन्तीत्यर्थः ॥१॥ अत्रैकस्य कर्तृकारकस्यानेकक्रियाभिः सह सम्बन्धाद् दीपकालङ्कारः। ‘अथ कारकमेकं स्यादनेकासु क्रियासु चेत्’ सा० द० १०।४९ इति तल्लक्षणात्। ‘ञ्जते’ इत्यस्य चतुष्कृत्वः पठनाद् वृत्त्यनुप्रासः ॥१॥
भावार्थः
देहे हृदयस्पन्दनं धमनिषु शिरासु च रक्तसंचरणं फुप्फुसयो रक्तशोधनमित्यादि यत्किञ्चिदपि कार्यमस्ति तत् सर्वं जीवात्माधीनं, जीवात्मापि च परमात्माधीनः ॥१॥
इंग्लिश (2)
Meaning
The learned, ennobling priests, expand, manifest and supervise the Yajna, and find the grown up Soma in waters. They smear it with honey, and taste it as it waves full of juice in an elevated place.
Translator Comment
See verse 564.
Meaning
They realise it in the vibrant soul, diversify the presence in various statements of definition and communication, and integrate the experience and the statements in the awareness of its absolute glory. They love and adore the soul of cosmic yajna and worship it with honey sweets of homage in acts of soma yajna. In these ways of awareness, thoughts, words and deeds, do lovers of the golden glory of soma realise and integrate with the all watching universal power and presence vaulting on top of their waves of consciousness with incessant showers of bliss divine. (Rg. 9-86-43)
गुजराती (1)
पदार्थ
પદાર્થ : (हिरण्यपावाः) આત્મભાવથી પહોંચવા પ્રાપ્ત કરનાર ઉપાસકજન (क्रतुम्) પ્રશસ્ત કર્મ પ્રજ્ઞાન વાળા તથા પ્રશસ્ત યજ્ઞ-અધ્યાત્મયજ્ઞના આધાર સોમ-શાન્ત પરમાત્માને (अञ्जते) મનમાં નિશ્ચિત કરે છે (व्यञ्जते) નિદિધ્યાસિત કરે છે (समञ्जते) સાક્ષાત્ કરે છે (मध्वा अभ्यञ्जते) આત્મસમર્પણથી અભિમુખ કર છે (सिन्धो) સ્પંદનશીલ પ્રાણવાન હૃદયના (उच्छ्वासे) ઉચ્છવાસ સ્થાન-અવકાશમાં (पतन्तम्) પ્રાપ્ત થઈને (उक्षणम्) અમૃતરસ સિંચનાર, (पशुम्) સર્વદષ્ટા પરમાત્માને (अप्सु गृभ्णते) શ્રદ્ધા ભાવોમાં ગ્રહણ કરે છે. (૧૧)
भावार्थ
ભાવાર્થ : આત્મભાવમાં પહોંચનાર ઉપાસકજન પ્રશસ્તકર્મ, પ્રજ્ઞાનના ભંડાર અને અધ્યાત્મયજ્ઞના આધાર શાન્ત પરમાત્માનું મનન, નિદિધ્યાસન અને સાક્ષાત્કાર કરે છે; તથા આત્મસમર્પણથી તેને પોતાની તરફ આકર્ષિત કરે છે. પોતાના આત્માથી સમ્પૃક્ત કરીને તેનો અમૃતરસ લે છે. હૃદયને સિંચનારને આત્મભાવોથી ગ્રહણ કરે છે. (૧૧)
मराठी (1)
भावार्थ
शरीरात हृदयाचे स्पंदन, धमन्यामध्ये व शिरांमध्ये रक्ताचा संचार, फुप्फुसांमध्ये रक्ताचे शोधन इत्यादी जे कार्य आहे, ते सर्व जीवात्म्याच्या आधीन आहे व जीवात्माही परमात्म्याच्या अधीन आहे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal