यजुर्वेद - अध्याय 11/ मन्त्र 60
ऋषिः - सिन्धुद्वीप ऋषिः
देवता - वस्वादयो मन्त्रोक्ता देवताः
छन्दः - स्वराट्संकृतिः
स्वरः - गान्धारः
21
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् विश्वे॑ त्वा दे॒वा वैश्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु॥६०॥
स्वर सहित पद पाठवस॑वः। त्वा॒। धू॒प॒य॒न्तु॒। गा॒य॒त्रेण॑। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। रु॒द्राः। त्वा॒। धू॒प॒य॒न्तु॒। त्रैष्टु॑भेन। त्रैस्तु॑भेनेति॒ त्रैऽस्तु॑भेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। आ॒दि॒त्याः। त्वा॒। धू॒प॒य॒न्तु॒। जाग॑तेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। विश्वे॑। त्वा॒। दे॒वाः। वै॒श्वा॒न॒राः। धू॒प॒य॒न्तु॒। आनु॑ष्टुभेन। आनु॑स्तुभे॒नेत्यानु॑ऽस्तुभेन। छन्द॑सा। अ॒ङ्गि॒र॒स्वत्। इन्द्रः॑। त्वा॒। धू॒प॒य॒तु॒। वरु॑णः। त्वा॒। धू॒प॒य॒तु॒। विष्णुः॑। त्वा॒। धू॒प॒य॒तु॒ ॥६० ॥
स्वर रहित मन्त्र
वसवस्त्वा धूपयन्तु गायत्रेण च्छन्दसाङ्गिरस्वद्रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्दसाङ्गिरस्वदादित्यास्त्वा धूपयन्तु जागतेन च्छन्दसाङ्गिरस्वद्विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्वदिन्द्रस्त्वा धूपयतु वरुणस्त्वा धूपयतु विष्णुत्वा धूपयतु ॥
स्वर रहित पद पाठ
वसवः। त्वा। धूपयन्तु। गायत्रेण। छन्दसा। अङ्गिरस्वत्। रुद्राः। त्वा। धूपयन्तु। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। आदित्याः। त्वा। धूपयन्तु। जागतेन। छन्दसा। अङ्गिरस्वत्। विश्वे। त्वा। देवाः। वैश्वानराः। धूपयन्तु। आनुष्टुभेन। आनुस्तुभेनेत्यानुऽस्तुभेन। छन्दसा। अङ्गिरस्वत्। इन्द्रः। त्वा। धूपयतु। वरुणः। त्वा। धूपयतु। विष्णुः। त्वा। धूपयतु॥६०॥
भाष्य भाग
संस्कृत (1)
विषयः
पुनर्विद्वांसोऽध्येतॄनुपदेश्यान् मनुष्यान् कथं शोधयेयुरित्याह॥
अन्वयः
हे ब्रह्मचारिन् ब्रह्मचारिणि वा! ये वसवो गायत्रेण छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। रुद्रास्त्रैष्टुभेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। आदित्या जागतेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। वैश्वानरा विश्वेदेवा आनुष्टुभेन छन्दसा त्वाङ्गिरस्वद् धूपयन्तु। इन्द्रस्त्वा धूपयतु। वरुणस्त्वा धूपयतु। विष्णुस्त्वा धूपयत्वेतांस्त्वं सततं सेवस्व॥६०॥
पदार्थः
(वसवः) आदिमा विद्वांसः (त्वा) त्वाम् (धूपयन्तु) सुगन्धान्नादिभिः संस्कुर्वन्तु (गायत्रेण) वेदस्थेन (छन्दसा) (अङ्गिरस्वत्) प्राणैस्तुल्यम् (रुद्राः) मध्यमा विपश्चितः (त्वा) (धूपयन्तु) विद्यासुशिक्षाभ्यां संस्कुर्वन्तु (त्रैष्टुभेन) (छन्दसा) (अङ्गिरस्वत्) विज्ञानवत् (आदित्याः) उत्तमा विद्वांसोऽध्यापकाः (त्वा) (धूपयन्तु) सत्यव्यवहारग्रहणेन संस्कुर्वन्तु (जागतेन) (छन्दसा) (अङ्गिरस्वत्) ब्रह्माण्डस्थशुद्धवायुवत् (विश्वे) सर्वे (त्वा) (देवाः) सत्योपदेशका विद्वांसः (वैश्वानराः) सर्वेषु मनुष्येष्विमे सत्यधर्मविद्याप्रकाशकाः (धूपयन्तु) सत्योपदेशेन संस्कुर्वन्तु (आनुष्टुभेन) (छन्दसा) (अङ्गिरस्वत्) विद्युद्वत् (इन्द्रः) परमैश्वर्य्यवान् राजा (त्वा) (धूपयतु) राजविद्यया संस्करोतु (वरुणः) वरो न्यायाधीशः (त्वा) (धूपयतु) राजनीत्या संस्करोतु (विष्णुः) सकलविद्यायोगाङ्गव्यापी योगिराजः (त्वा) (धूपयतु) योगविद्याङ्गैः संस्करोतु। [अयं मन्त्रः शत॰६.५.३.१० व्याख्यातः]॥६०॥
भावार्थः
सर्वेऽध्यापका अखिला अध्यापिकाश्च सर्वाभिः सत्क्रियाभिर्ब्रह्मचारिणो ब्रह्मचारिणीश्च विद्यासुशिक्षाभ्यां युक्ताः सद्यः संपादयेयुः। यत एते कृतपूर्णब्रह्मचर्य्या गृहाश्रमादीन् यथाकालमाचरेयुः॥६०॥
हिन्दी (3)
विषय
फिर विद्वान् लोग पढ़ने हारे और उपदेश के योग्य मनुष्यों को कैसे शुद्ध करें, यह विषय अगले मन्त्र में कहा है॥
पदार्थ
हे ब्रह्मचारिन् वा ब्रह्मचारिणि! जो (वसवः) प्रथम विद्वान् लोग (गायत्रेण) वेद के (छन्दसा) गायत्री छन्द से (त्वा) तुझ को (अङ्गिरस्वत्) प्राणों के तुल्य सुगन्धित पदार्थों के समान (धूपयन्तु) संस्कारयुक्त करें (रुद्राः) मध्यम विद्वान् लोग (त्रैष्टुभेन) वेदोक्त (छन्दसा) त्रिष्टुप् छन्द से (अङ्गिरस्वत्) विज्ञान के समान (त्वा) तेरा (धूपयन्तु) विद्या और अच्छी शिक्षा से संस्कार करें (आदित्याः) सर्वोत्तम अध्यापक विद्वान् लोग (जागतेन) (छन्दसा) वेदोक्त जगती छन्द से (अङ्गिरस्वत्) ब्रह्माण्ड के शुद्ध वायु के सदृश (त्वा) तेरा (धूपयन्तु) धर्मयुक्त व्यवहार के ग्रहण से संस्कार करें (वैश्वानराः) सब मनुष्यों में सत्य, धर्म और विद्या के प्रकाश करने वाले (विश्वे) सब (देवाः) सत्योपदेष्टा विद्वान् लोग (आनुष्टुभेन) वेदोक्त अनुष्टुप् (छन्दसा) छन्द से (अङ्गिरस्वत्) बिजुली के समान (त्वा) तेरा (धूपयन्तु) सत्योपदेश से संस्कार करें (इन्द्रः) परम ऐश्वर्य्ययुक्त राजा (त्वा) तेरा (धूपयतु) राजनीति विद्या से संस्कार करे (वरुणः) श्रेष्ठ न्यायाधीश (त्वा) तुझ को (धूपयतु) न्यायक्रिया से संयुक्त करे और (विष्णुः) सब विद्या और योगाङ्गों का वेत्ता योगीजन (त्वा) तुझ को (धूपयतु) योगविद्या से संस्कारयुक्त करे, तू इन सब की सेवा किया कर॥६०॥
भावार्थ
सब अध्यापक स्त्री और पुरुषों को चाहिये कि सब श्रेष्ठ क्रियाओं से कन्याओं और पुत्रों को विद्या और शिक्षा से युक्त शीघ्र करें। जिससे ये पूर्ण ब्रह्मचर्य्य ही कर के गृहाश्रम आदि का यथोक्त काल में आचरण करें॥६०॥
विषय
धूपन [ जितेन्द्रियता - निर्द्वेषता ]
पदार्थ
१. हे जीव! ( वसवः ) = आयुर्वेद के आचार्य, उत्तम निवास का मार्ग सिखानेवाले विद्वान् ( त्वा ) = तुझे ( गायत्रेण छन्दसा ) = प्राण-रक्षण की इच्छा से ( धूपयन्तु ) = संस्कृत करें, धूपित करें। जैसे धुआँ देकर किसी कमरे का संस्कार किया जाता है और उसके अन्दर होनेवाले रोगकृमियों को नष्ट कर दिया जाता है, इसी प्रकार प्राण-शक्ति के रक्षण की प्रबल इच्छा तेर शरीर को संस्कृत करे, उसमें किसी प्रकार की अशुभ वासनाएँ न रहने से नीरोगता का निवास हो। तू ( अङ्गिरस्वत् ) = अङ्गिरस् की भाँति बन। २. ( रुद्राः ) = [ रोरूयमाणो द्रवति ] प्रभु नामोच्चारण द्वारा वासनाओं पर आक्रमण करनेवाले आचार्य ( त्वा ) = तुझे ( त्रैष्टुभेन छन्दसा ) = काम, क्रोध व लोभ को रोकने की इच्छा से ( धूपयन्तु ) = संस्कृत करें, जिससे तू ( अङ्गिरस्वत् ) = अङ्गिरस् की भाँति बन पाये। तेरा प्रत्येक अङ्ग जीवनी-शक्ति के रस के सञ्चारवाला हो। ३. ( आदित्याः ) = सूर्य समान ब्रह्म-ज्योति को धारण करनेवाले आचार्य ( त्वा ) = तुझे ( जागतेन छन्दसा ) = जगती के हित की कामना से ( धूपयन्तु ) = संस्कृत करें। तू ( अङ्गिरस्वत् ) = अङ्गिरस् की भाँति बन। ४. ( वैश्वानराः ) = सब मनुष्यों का हित करनेवाले ( विश्वेदेवाः ) = सब देव ( त्वा ) = तुझे ( आनुष्टुभेन छन्दसा ) = अनुक्षण प्रभु-स्तवन की इच्छा से ( धूपयन्तु ) = संस्कृत करें, जिससे तू ( अङ्गिरस्वत् ) = अङ्गिरस् की भाँति बने। ५. [ क ] ( इन्द्रः ) = जितेन्द्रियता की वृत्ति ( त्वा ) = तुझे ( धूपयतु ) = संस्कृत करे। [ ख ] ( वरुणः ) = द्वेष-निवारण की वृत्ति ( त्वा ) = तुझे ( धूपयतु ) = संस्कृत करे। [ ग ] ( विष्णुः त्वा धूपयतु ) = हृदय की विशालता तुझे संस्कृत करे। जीवन को पवित्र बनाने के लिए जितेन्द्रियता, द्वेष-निवारण तथा हृदय की विशालता तीनों आवश्यक हैं।
भावार्थ
भावार्थ — ‘प्राण-रक्षण की इच्छा, काम-क्रोध-लोभ को रोकने की इच्छा, लोकहित की भावना, अनुक्षण प्रभु-स्तवन की इच्छा, जितेन्द्रियता, निर्द्वेषता तथा विशालता’ ये बातें मानव-जीवन को संस्कृत करती हैं।
विषय
वसु आदि विद्वानों का कर्त्तव्य ।
भावार्थ
हे पृथिवि ! ( गायत्रेण छन्दसा ) पूर्वोक्त गायत्र छन्द, ( त्रैष्टुभेन छन्दसा ) त्रैष्टुभ छन्द और (जागतेन छन्दसा ) जागत छन्द धौर ( आनुष्टुभेन छन्दसा ) वेदोक्त अनुषुभ छन्द इन सबके अध्ययन, मननद्वारा एवं पूर्वोक ब्राह्मण, क्षत्रिय, वैश्य एव श्रमी प्रजाओं के परस्पर प्रेम व्यवहार से (अङ्गिरस्वत् ) अग्नि या ज्ञानवान् के समान विदुषी, तेजस्विनी, समृद्ध (त्वा) तुझको ( वसवः ) वसु नामक विद्वान् प्रजा- गण, ( रुद्राः ) रुद्र नामक नैष्टिक, राष्ट्र के प्राणस्वरूप शत्रुनाशक आदित्य के समान तेजस्वी और ( विश्वेदेवा ) समस्त देवगण जो लोग ( आदित्याः )या समस्त प्रजा के ( वैध्रा नराः ) वैश्वानर अग्नि के समान सर्व प्रकार नेता लोग हैं वे ( धूपयन्तु ) तुझे सुसंस्कृत करें तुझे शिक्षित करें। (इन्द्र) ऐश्वर्यवान् राजा ( वरुणः त्वा धूपयतु ) सर्व श्रेष्ठ, दुष्टों का वारक, शासक । त्वा धूपयतु ) तुझे उत्तम संस्कृत करे । ( विष्णुः ) व्यापक शक्तिका स्वामी राजा ( त्वा धूपयतु ) तुझे शुद्ध एवं संस्कृत, सुशिक्षित करे । ब्रह्मचारिणी पक्षमें-- वसु आदि विद्वान गायत्री आदि वेदोक्त मन्त्रों द्वारा कन्याओं और कुमारों को शिक्षित और संस्कार युक्त करें। ( वरुणः विष्णुः ) आचार्य, विद्या के लिये गुरूरूप से वरण करने योग्य और समस्त विद्याओं में व्यापक विद्वान् आचार्य जन भी तुझे शिक्षित करे ॥ शत० ६ । ५ । ३ । १० ॥ 'धूपयन्तु' - धूप भाषार्थः । चुरादिः । ' सुगन्धान्नादिभिः, विद्यासु शिक्षाभ्यां सत्यव्यवहारग्रहणेन, राजविद्यया राजनीत्या संस्कुर्वन्तु, इति दयानन्दः ।
ऋषि | देवता | छन्द | स्वर
प्रजापतिः साध्या वा ऋषयः।वस्वादयो लिङ्गोक्ता देवताः । स्वराट् संकृतिः । गान्धारः ॥
मराठी (2)
भावार्थ
सर्व स्त्री व पुरुषांनी (अध्यापकांनी) श्रेष्ठ क्रियांद्वारे मुला-मुलींना लवकरात लवकर विद्या व शिक्षणांनी युक्त करावे. त्यामुळे पूर्ण ब्रह्मचर्याचे पालन करून ते योग्य वेळी गृहस्थाश्रमाचे आचरण करतील.
विषय
विद्वज्जनांनी अध्ययन करणार्या (शिष्यांना) आणि उपदेशास पात्र अशा मनुष्यांना कशाप्रकारे शुद्ध (सुसंस्कारित वा सभ्य) करावे, पुढील मंत्रात याविषयी कथन केले आहे -
शब्दार्थ
शब्दार्थ - (माता पित्यांनी आपल्या मुलामुलीस पाठशाळेत ठेवताना व्यक्त केलेली आशा-अपेक्षा) हे ब्रह्मचारिणी वा हे ब्रह्मचारी, (वसव:) प्रथम (म्हणजे सामान्यपणे थोडी कमी विद्वता असलेले) विद्वान अध्यापक गण (गायत्रेण) वेदातील गायत्री छंदाने (त्वा) तुला (अड्गिरस्वत) प्राणाप्रमाणे प्रिय असलेल्या सुगंधित (स्वादिष्ट अन्न आदी पदार्थांना लोक शुद्ध करतात, त्याप्रमाणे तुला अध्यापकगणानी (धूपयन्तु) सुसंस्कारीत करावे. (रुद्रा:) मध्यम (थोडे अधिक विद्वान) अध्यापकांनी (त्रैष्टुभेन) वेदोक्त (छन्दसा) त्रिष्टुप् छेदाने (अड्गिरस्वत्) विज्ञानाप्रमाणे (त्वा) तुला (धूपयन्तु) विद्या आणि उत्तम शिक्षण देऊन सुसंस्कारीत करावे. (आदिव्या:) सर्वोत्तम अध्यापक विद्वानांनी (जागतेम) (छन्दसा) वेदोक्त जगती छंदाने (अड्गिरस्वत्) ब्रह्मांडातील शुद्ध वायू प्रमाणे (त्वा) तुला (धूपयन्तु) धर्मयुक्त आचरण शिकवून सुसंस्कारित करावे. (वैश्वानरा:) सर्व मनुष्यांना सत्य, धर्म आणि विद्येने प्रकाशित करणार्या (विश्वे) (देवा:) सर्व सत्योपदेष्य विद्वज्जनांनी (आनुष्टुभेन) वेदोक्त अनुष्टुप् (छन्दसा) छंदाने (अड्गिरस्वत्) विद्युतप्रमाणे (त्वा) तुला (धूपयन्तु) सत्योपदेशाद्वारे सुसंस्कारित करावे. (इन्द्र:) परमैश्वर्ययुक्त राजाने (त्वा) तुला (धूपयतु) राजनीतिविद्या देऊन संस्कारित करावे. (वरूण:) श्रेष्ठ न्यायाधीशाने (त्वा) तुला (धूपयतू) न्यायशास्त्र शिकवून सुसंस्कारित करावे आणि (विष्णु:) सर्व विद्या आणि योगाचे ज्ञाता योगीजनांनी (त्वा) तुला (धूपयतु) योगविद्या शिकवून सुसंस्कारीत करावे. हे ब्रह्मचारी/ब्रह्मचारिणी, तू या सर्वांची सेवा करीत जा. (पाठशाळेत वा गुरुकुलात ब्रह्मचारी/ब्रह्मचारिणी विद्यार्थी/विद्यार्थिनीला वरील सर्व विद्या व क्रिया शिकविण्यात याव्यात. विद्यार्थी गुरुकुलाहून शिक्षण पूर्ण करून बाहेर पडताना वयोतील विविध छंदांचा, सर्व विद्या, धार्मिक आचरण, न्यायदान, योगशास्त्र आदींनी पूरिपूर्ण असावा) ॥60॥
भावार्थ
भावार्थ - सर्व अध्यापक स्त्री-पुरुषांना उचित आहे की त्यांनी आपल्या श्रेष्ठ आचरणाने मुलामुलींना विद्या आणि शिक्षण यांनी संपन्न बनवावे, की ज्यामुळे ते ब्रह्मचर्य-काल पूर्ण करून गृहाश्रम आदी आश्रमांचा यथोचित काळात आचरण वा स्वीकार करतील ॥60॥
इंग्लिश (3)
Meaning
O male or female student, may the vasu Brahmcharis, with the Gayatri verses as given in the Vedas coach thee dear as life. May the Rudra Brahmcharis with the Trishtup verses as given in the Vedas, coach thee, a seeker after knowledge. May the Aditya Brahmcharis with the Jagati verses as given in the Vedas coach thee, pure like air. May all the noble teachers and religious preachers, with the Anushtap verses as given in the Vedas, coach thee, lustrous like electricity. May the King coach thee in statesmanship. May the Lord of Justice coach thee in the art of administering justice. May the yogi coach thee in yogic practices.
Meaning
Brahmachari/Brahmacharini, may the teachers of the first order of Vasus of 24 years standing, with gayatri verses, like the vitality of pranas, strengthen you with nourishing and delicious foods. May the scholars of the higher order of Rudras of 36 years standing, with trishtup verses, like science, enlighten you with scientific method and discriminative knowledge. May the scholars of the highest order of Adityas of 48 years standing, with jagati verses, like the purest air of the sky, temper you with right conduct and behaviour. May the versatile scholars and men of wide experience of the world, with anushtup verses, like the vibrations of electric currents, vitalize you with inspiring advice and discussion. May Indra, man of power in governance, train you in the art of management and administration. May Varuna, man of right choice, give you the right vision and will in practical ethics and politics of value. May Vishnu, man of comprehensive knowledge and yoga, train you in the practice of personal and collective yoga and yajna of cooperation and common pursuits.
Translation
May the young workers (aged 24) make you fragrant and shine with the gayatri metre. (1) May the adult workers (aged 36) make you fragrant and shine with the tristubh metre. (2) May the mature workers (aged 48) make you fragrant and shine with the jagati metre. (3). May all the bounties of Nature, benevolent to all men, make you fragrant and radiant with anustup metre. (4) May the resplendent Lord make you fragrant. (5) May the venerable Lord make you fragrant. (6) May the omnipresent Lord make you fragrant. (7)
बंगाली (1)
विषय
পুনর্বিদ্বাংসোऽধ্যেতৃৃনুপদেশ্যান্ মনুষ্যান্ কথং শোধয়েয়ুরিত্যাহ ॥
পুনঃ বিদ্বান্ব্যক্তিগণ অধ্যাপনকারী এবং উপদেশের যোগ্য মনুষ্যদিগকে কীভাবে শুদ্ধ করিবে, এই বিষয় পরবর্ত্তী মন্ত্রে বলা হইয়াছে ।
पदार्थ
পদার্থঃ- হে ব্রহ্মচারিন্ বা ব্রহ্মচারিণি ! (বসবঃ) প্রথম বিদ্বান্গণ (গায়ত্রেণ) বেদের (ছন্দসা) গায়ত্রী ছন্দ দ্বারা (ত্বা) তোমাকে (অঙ্গিরস্বৎ) প্রাণতুল্য সুগন্ধিত পদার্থের সমান (ধূপয়ন্তু) সংস্কারযুক্ত করিবেন । (রুদ্রাঃ) মধ্যম বিদ্বান্গণ (ত্রৈষ্টুভেন) বেদোক্ত (ছন্দসা) ত্রিষ্টুপ্ছন্দ দ্বারা (অঙ্গিরস্বৎ) বিজ্ঞান সম (ত্বা) তোমাকে (ধূপয়ন্তু) বিদ্যা ও সুশিক্ষা দ্বারা সংস্কার করিবেন । (আদিত্যাঃ) সর্বোত্তম অধ্যাপক বিদ্বান্গণ (জাগতেন) (ছন্দসা) বেদোক্ত জগতী ছন্দ দ্বারা (অঙ্গিরস্বদ্) ব্রহ্মান্ডের শুদ্ধ বায়ু সদৃশ (ত্বা) তোমাকে (ধূপয়ন্তু) ধর্মযুক্ত ব্যবহার গ্রহণ দ্বারা সংস্কার করিবেন । (বৈশ্বানরাঃ) সকল মনুষ্য মধ্যে সত্য ধর্ম ও বিদ্যা প্রকাশক (বিশ্বে) সকল (দেবাঃ) সত্যোপদেষ্টা বিদ্বান্গণ (আনষ্টুভেন) বেদোক্ত অনুষ্টুপ (ছন্দসা) ছন্দ দ্বারা (অঙ্গিরস্বৎ) বিদ্যুৎ সমান (ত্বা) তোমাকে (ধূপয়ন্তু) সত্যোপদেশ দ্বারা সংস্কার করিবেন । (ইন্দ্রঃ) পরম ঐশ্বর্য্যযুক্ত রাজা (ত্বা) তোমাকে (ধূপয়তু) রাজনীতি বিদ্যা দ্বারা সংস্কার করুন (বরুণঃ) শ্রেষ্ঠ ন্যায়াধীশ (ত্বা) তোমাকে (ধূপয়তু) ন্যায়ক্রিয়া দ্বারা সংযুক্ত করিবেন এবং (বিষ্ণুঃ) সব বিদ্যা ও যোগাঙ্গের বেত্তা যোগীগণ (ত্বা) তোমাকে (ধূপয়তু) যোগবিদ্যা দ্বারা সংস্কারযুক্ত করিবেন । তুমি ইহাদের সকলের সেবা করিতে থাক ॥ ৬০ ॥
भावार्थ
ভাবার্থঃ- সকল অধ্যাপক স্ত্রী ও পুরুষদিগের উচিত যে, সব শ্রেষ্ঠ ক্রিয়া দ্বারা কন্যা ও পুত্রদিগকে বিদ্যা ও শিক্ষা দ্বারা শীঘ্র যুক্ত করিবেন । যাহাতে তাহারা পূর্ণ ব্রহ্মচর্য্য পালন করিয়া গৃহাশ্রমাদির যথোক্ত কালে আচরণ করে ॥ ৬০ ॥
मन्त्र (बांग्ला)
বস॑বস্ত্বা ধূপয়ন্তু গায়॒ত্রেণ॒ ছন্দ॑সাঙ্গির॒স্বদ্ রু॒দ্রাস্ত্বা॑ ধূপয়ন্তু॒ ত্রৈষ্টু॑ভেন॒ ছন্দ॑সাঙ্গির॒স্বদা॑দি॒ত্যাস্ত্বা॑ ধূপয়ন্তু॒ জাগ॑তেন॒ ছন্দ॑সাঙ্গির॒স্বদ্ বিশ্বে॑ ত্বা দে॒বা বৈশ্বান॒রা ধূ॑পয়॒ন্ত্বানু॑ষ্টুভেন॒ ছন্দ॑সাঙ্গির॒স্বদিন্দ্র॑স্ত্বা ধূপয়তু॒ বর॑ুণস্ত্বা ধূপয়তু॒ বিষ্ণু॑স্ত্বা ধূপয়তু ॥ ৬০ ॥
ऋषि | देवता | छन्द | स्वर
বসবস্ত্বেত্যস্য সিন্ধুদ্বীপ ঋষিঃ । বস্বাদয়ো মন্ত্রোক্তা দেবতাঃ । স্বরাট্ সংকৃতিশ্ছন্দঃ ।
গান্ধারঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal