यजुर्वेद - अध्याय 3/ मन्त्र 21
ऋषिः - याज्ञवल्क्यः
देवता - विश्वेदेवा देवताः
छन्दः - उष्णिक्
स्वरः - ऋषभः
51
रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गो॒ष्ठेऽस्मिँल्लो॒केऽस्मिन् क्षये॑। इ॒हैव स्त॒ माप॑गात॥२१॥
स्वर सहित पद पाठरेव॑तीः। रम॑ध्वम्। अ॒स्मिन्। योनौ॑। अ॒स्मिन्। गो॒ष्ठे। गो॒स्थ इति॑ गो॒ऽस्थे॑। अ॒स्मिन्। लो॒के। अ॒स्मिन्। क्षये॑। इ॒ह। ए॒व। स्त॒। मा। अप॑। गा॒त॒ ॥२१॥
स्वर रहित मन्त्र
रेवती रमध्वमस्मिन्योनावस्मिन्गोष्ठे स्मिँल्लोके स्मिन्क्षये । इहैव स्त मापगात ॥
स्वर रहित पद पाठ
रेवतीः। रमध्वम्। अस्मिन्। योनौ। अस्मिन्। गोष्ठे। गोस्थ इति गोऽस्थे। अस्मिन्। लोके। अस्मिन्। क्षये। इह। एव। स्त। मा। अप। गात॥२१॥
भाष्य भाग
संस्कृत (2)
विषयः
अथ विदुषां सत्कारायोपदिश्यते॥
अन्वयः
हे मनुष्याः! प्रशस्ता नीत्यादयो रेवती रेवत्यस्ता अस्मिन् योनावस्मिन् गोष्ठेऽस्मिन् लोकेऽस्मिन् क्षये रमध्वं रमन्तामितीच्छन्तो भवन्त इहैतेष्वेव नित्यं प्रवर्तन्ताम्, किन्त्वेतेभ्यो मापगात कदाचित् दूरं मा गच्छन्तु॥२१॥
पदार्थः
(रेवतीः) विद्याधनसहिताः प्रशस्ता नीतयो गाव इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति पूर्वसवर्णादेशः, प्रशंसार्थे मतुप् च। (रमध्वम्) रमणं कुर्वन्तु। अत्र व्यत्ययः। (अस्मिन्) प्रत्यक्षे (योनौ) जन्मनि स्थले वा (अस्मिन्) समक्षे (गोष्ठे) गावः पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन् (अस्मिन्) सेव्यमाने (लोके) संसारे (अस्मिन्) अस्माभिः संपादिते (क्षये) निवसनीये गृहे (इह) एतेषु (एव) अवधारणार्थे (स्त) सन्ति। अत्र व्यत्ययो लडर्थे लोट् च। (मा) निषेधे (अप) दूरार्थे (गात) गच्छन्तु। अत्र लोडर्थे लङ् पुरुषव्यत्ययश्च। अयं मन्त्रः (शत॰२.३.४.२६) व्याख्यातः॥२१॥
भावार्थः
यत्र विद्वांसो निवसन्ति तत्र विद्यादीनां गुणानां निवासात् प्रजा विद्यासुशिक्षाधनवत्यो भूत्वा नित्यं सुखेन सह युञ्जते। तस्मात् सर्वैरेवमिच्छा कार्याऽस्माकं सङ्गसमीपाद् विद्वांसो विदुषां समीपाच्च वयं कदाचिद् दूरे मा भवेमेति॥२१॥
विषयः
अथ विदुषां सत्कारायोपदिश्यते ॥
सपदार्थान्वयः
हे मनुष्याः! प्रशस्ता नीत्यादियो रेवतीः=रेवत्यः विद्याधनसहिताः प्रशस्ता नीतयो, गावः= इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः, ता अस्मिन् प्रत्यक्षे योनौ जन्मनि स्थले वा, अस्मिन् समक्षे गोष्ठे गाव:=पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन्, अस्मिन् सेव्यमाने लोके संसारे, अस्मिन् अस्माभिः सम्पादिते क्षये निवसनीये गृहे, रमध्वम्=रमन्तां रमणं कुर्वन्तु, इतीच्छन्तो भवन्त इह एतेवेव नित्यं [स्त]=प्रवर्तन्ताम् ।
किन्त्वेतेभ्यो मापगात=कदाचिद् दूरं मा गच्छन्तु ।।३ ।२१ ॥
[ हे मनुष्याः! प्रशस्ता नीत्यादयो रेवती:=रेवत्यः.....रमध्वं=रमन्तामितीच्छन्तो भवन्त इह=एतेष्वेव नित्यं [स्त]=प्रवर्तन्ताम् ]
पदार्थः
(रेवतीः) विद्याधनसहिताः प्रशस्ता नीतयो गाव इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः । अत्र सुपां सुलुगिति पूर्वसवर्णादेशः प्रशंसार्थे मतुप् च (रमध्वम्) रमणं कुर्वन्तु । अत्र व्यत्ययः (अस्मिन्) प्रत्यक्षे (योनौ) जन्मनि स्थले वा (अस्मिन्) समक्षे ( गोष्ठे) गाव:=पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन् (अस्मिन्) सेव्यमाने (लोके) संसारे (अस्मिन्) अस्माभिः संपादिते (क्षये) निवसनीये गृहे (इह) एतेषु (एव) अवधारणार्थे (स्त) सन्ति । अत्र व्यत्ययो लडर्थे लोट् च (मा) निषेधे (अप) दूरार्थ (गात) गच्छन्तु । अत्र लोडर्थे लुङ् पुरुषव्यत्ययश्च ॥ अयं मंत्रः शत० २ ।३ ।२ ।२६ व्याख्यातः ॥ २१ ॥
भावार्थः
यत्र विद्वांसो निवसन्ति तत्र विद्यादीनां गुणानां निवासात् प्रजाविद्यासुशिक्षाधनवत्यो भूत्वा नित्यं सुखेन सह युञ्जते, तस्मात् सर्वैरेवमिच्छा कार्या--
[एतेभ्यो मापगात=कदाचिद् दूरं मा गच्छन्तु ]
अस्माकं सङ्गसमीपाद् विद्वांसो, विदुषां समीपाच्च वयं कदाचिद् दूरे मा भवेमेति ।। ३ । २१ ।।
भावार्थ पदार्थः
भा॰ पदार्थः-रेवतीः=विद्यासुशिक्षाधनवत्यः प्रजाः । रमध्वम्=नित्यं सुखेन सह युऽङ्गध्वम् । अपगात=दूरे भवत ॥
विशेषः
याज्ञवल्क्यः । विश्वेदेवाः=विद्वांसः॥ उष्णिक् ।ऋषभः ।।
हिन्दी (4)
विषय
अब विद्वानों के सत्कार के लिये उपदेश अगले मन्त्र में किया है॥
पदार्थ
हे मनुष्यो! जो (रेवतीः) विद्या, धन, इन्द्रिय, पशु और पृथिवी के राज्य आदि से युक्त श्रेष्ठ नीति (स्त) हैं वे (अस्मिन्) इस (योनौ) जन्मस्थल (अस्मिन् गोष्ठे) इन्द्रिय वा पशु आदि के रहने के स्थान (अस्मिँल्लोके) संसार वा (अस्मिन् क्षये) अपने रचे हुए घरों में (रमध्वम्) रमण करें, ऐसी इच्छा करते हुए तुम लोग (इहैव) इन्हीं में प्रवृत्त होओ अर्थात् (मापगात) इनसे दूर कभी मत जाओ॥२१॥
भावार्थ
जहाँ विद्वान् लोग निवास करते हैं, वहाँ प्रजा विद्या, उत्तम शिक्षा और धनवाली होकर निरन्तर सुखों से युक्त होती है। इससे मनुष्यों को ऐसी इच्छा करनी चाहिये कि हमारा और विद्वानों का नित्य समागम बना रहे अर्थात् कभी हम लोग विरोध से पृथक् न होवें॥२१॥
विषय
याज्ञवल्क्य की ‘गो-प्रार्थना’
पदार्थ
१. ऋषि याज्ञवल्क्य गौवों को सम्बोधित करते हुए प्रार्थना करते हैं ( रेवतीः ) = [ रयिर्विद्यते यासाम् ] धन का हेतु होने से हे धनवती गौवो! ( अस्मिन् योनौ ) = अपने इस [ गोयूथसम्बन्धी प्रजननी ] उत्पत्तिस्थान में ही ( रमध्वम् ) = तुम रमण करो। यहाँ स्पष्ट है कि गौवें इस घर में ही उत्पन्न होती है, यहाँ ही रहती हैं। एवं, उनका विक्रय यथासम्भव नहीं होता। कृषिमय जीवन में यह बात पूर्णतया सम्भव है।
२. ( अस्मिन् गोष्ठे ) = इस गोष्ठ में [ गोष्ठशब्देन गृहाद् बहिर्विश्राम्मेण सञ्चारप्रदेशः ] गोसञ्चार प्रदेश में रमण करो।
३. ( अस्मिन् लोके ) = इस यजमान के दृष्टि-विषय में [ लोकृ दर्शने ] रमण करो, अर्थात् गृहपति की दृष्टि तुमपर सदा बनी रहे—उसकी आँख से तुम ओझल न हो जाओ।
४. ( अस्मिन् क्षये ) = [ क्षि निवासे ] इस यजमान के निवासस्थानभूत घर में तुम आनन्द से रहो। ( इह एव स्त ) = यहाँ ही होओ। ( मा अपगात ) = यहाँ से दूर मत जाओ। इस घर की ‘नीरोगता, पवित्रता व वृद्धि की भास्वरता’ सब-कुछ तुमपर ही तो आश्रित है, अतः तुम यहीं निवास करो।
भावार्थ
भावार्थ — गौ ही घर का वास्तविक धन है। उसके न रहने पर घर ‘शरीर, मन व बुद्धि’ सभी दृष्टिकोणों से निर्धन बन जाता है। शरीर रोगी हो जाता है, मन मलिन हो जाता है और बुद्धि मन्द।
विषय
अब विद्वानों के सत्कार के लिए उपदेश किया जाता है ॥
भाषार्थ
हे विद्वान् मनुष्यो ! (रेवती:) विद्या से युक्त प्रशस्त नीतियाँ, गौ, इन्द्रियाँ, पशु, जो पृथिवी के राज्यादि से युक्त हैं, वह (अस्मिन्) इस (योनौ) जन्म वा स्थान में, (अस्मिन्) इस (गोष्ठे) गौ, पशु तथा इन्द्रियों के स्थान अर्थात् गौशाला एवं शरीर में (अस्मिन्) सेवन करने योग्य इस (लोके) संसार में (अस्मिन्) हम से बनाये गये इस (क्षये) निवास योग्य घर में (रमध्वम्) तुम रमण करो। ऐसी इच्छा करते हुए आप लोग (इह) इनमें (एव) ही सदा (स्त) रहो। किन्तु इन से (मा-अपगात्) कभी दूर मत जाओ ।। ३ । २१ ।।
भावार्थ
जहाँ विद्वान् लोग रहते हैं वहाँ विद्या आदि गुणों के निवास होने से प्रजा विद्या, सुशिक्षा और धन से युक्त होकर सदा सुखी रहती है। इसलिए सब ऐसी इच्छा करें--
हमारे सङ्ग से विद्वान् लोग और विद्वानों के संग से हम लोग कभी दूर न हों ।। ३ । ५ ।।
प्रमाणार्थ
(रेवती:) यहाँ 'सुपां सुलुक्॰’ अ० [ ७ । १ । ३९ ] सूत्र से पूर्व सवर्ण आदेश है तथा यहाँप्रशंसा अर्थ में 'मतुप्' प्रत्यय भी है (रमध्वम्) रमणं कुर्वन्तु । यहाँ पुरुष-व्यत्यय है । (स्त) सन्ति । यहाँ पुरुष-प्रत्यय और लट्-अर्थ में लोट् लकार है। (गात) गच्छन्तु । यहाँलोट् अर्थ में से लुङ् लकार और पुरुष व्यत्यय भी है। इस मन्त्र की व्याख्या शत० ( २ । ३ । २ । २६ ) में की गई है । ३ । २१ ।।
भाष्यसार
विद्वानों का सत्कार--विद्वान् मनुष्य विद्या धन से युक्त, प्रशस्त नीति वाले, जितेन्द्रिय, गौ आदि पशु तथा पृथिवी के राज्य आदि से युक्त होते हैं। उनका इस प्रकार सत्कार करें कि हे विद्वान् मनुष्यो! आप इसी जन्म तथा स्थल में, इसी शरीर तथा गोशाला में, इसी संसार में और हमारे घर में रमण कीजिये, नित्य निवास कीजिये । आप हम से अलग कभी भी न हों और हम भी आप से कभी अलग न हों। क्योंकि आप विद्यादि शुभ गुणों से विभूषित हो, आपके यहाँ निवास से हम विद्या, सुशिक्षा, और धन से युक्त हो कर आपके समान नित्य सुखी हो सकेंगे ।।
विषय
प्रजाओं और पशुओं का सम्पन्न होकर बसना ।
भावार्थ
हे ( रेवती: ) धन सम्पन्न समृद्ध प्रजाओ ! आप लोग ( अस्मिन् गोष्ठे ) इस गोष्ठ, गौ वाणियों के निवास स्थान या भूमि के आश्रयभूत ( अस्मिन् क्षये ) इस सब के बसाने वाले घर के समान आश्रयप्रद राजा पर निर्भर रहकर इस राष्ट्र में ( रमध्वम् ) आनन्द पूर्वक रहो ! ( इह एव स्त ) यहां ही रहो । ( मा अपगात ) यहां से दूसरे देश मत जाओ । पक्ष में- हे गौवो ! तुम इस गोशाला और घर में रहो, यहां से दूर मत होओ ॥ शत० २ । ३ । ४ । २६ ॥
टिप्पणी
२१ --- याज्ञवल्क्य ऋषिः। विश्वेदेवा देवताः । द० । अस्मिन् लोकेऽस्मिन् गोष्ठे । इति काण्व० ||
ऋषि | देवता | छन्द | स्वर
विश्वेदेवा गावो वा देवता; । उष्णिक् । ऋषभः ॥
मराठी (2)
भावार्थ
जेथे विद्वानांचा निवास असतो. तेथील प्रजा ज्ञान व उत्तम शिक्षण ग्रहण करते व श्रीमंत होते आणि सुखी बनते त्यामुळै माणसांनी ही इच्छा बाळगली पाहिजे. की आपण सतत विद्वानांच्या सान्निध्यात असावे, त्यांच्यापासून दूर जाता कामा नये.
विषय
पुढील मंत्रात विद्वानांच्या सम्मान-सत्काराविषयी उपदेश केला आहे -
शब्दार्थ
शब्दार्थ - हे मनुष्यांनो, श्रेष्ठ नीती व आचरणाद्वारे प्राप्त जे (रेवती:) विद्या, धन, इन्द्रियें, पशू, जगतीचे राज्य आदी पदार्थ (स्त) आहेत, ते सर्व (अस्मिन) तुमच्या या (योमौ) जन्मस्थळात, अस्मिन्गोष्ठे) तुमच्या या इंद्रियामधे अथवा गौ आदी पशूंच्या राहण्याचे ठिकाण आहे. (अस्मिन्लोके) अथवा या जगात (अस्मिन् क्षये) तुम्ही बांधलेल्या या घरामधे राहून (राध्वम्) तुम्ही त्यात आनंदाने वास्तव्य करा. अशा सुखी जीवनाची आकांक्षा करीत तुम्ही (इहैव) या वरील स्थानात (जन्मस्थळ, गाईंचे गोठे, घर) सुखेन निवास करा. वाधीद्यी (मापनात) या स्थानांपासून दूर जाऊ नका.॥21॥
भावार्थ
भावार्थ- जेथे विद्वज्जन राहतात, तेथें प्रजेला/लोकांना विद्या, उत्तम ज्ञान आणि धन मिळत असते आणि तेथेच सदैव सुख नांदते. त्यामुळे मनुष्यांनी नेहमी इच्छा करावी की विद्वानांशी आमची नित्य संगती घडावी, म्हणजे आम्हांमधे कधीही भेदभाव व परस्परात विरोध उत्पन्न होऊ नये.॥21॥
इंग्लिश (3)
Meaning
Oh Vedic speech, may thou remain in this altar in this yajna, in this spot and in this house. Remain here, and go not far from hence.
Meaning
Revati — all the variety of wealth, good health, sense and mind, knowledge, ethics, good conduct, cows, etc. — may abound in this life, this body, this home, this farm-house, everywhere in this world. Rejoice, never forsake these. May these too never forsake you.
Translation
O wealth bestowing Nature's bounties, stay happily in this abode, in this fold, at this place, in this dwelling. Stay just here; do not go away. (1)
Notes
Revatih, bestowers of wealth. Үоnau, in this abode. Ksaye, in this dwelling.
बंगाली (1)
विषय
অথ বিদুষাং সৎকারায়োপদিশ্যতে ॥
এখন বিদ্বান্দিগের সৎকারের জন্য উপদেশ পরবর্ত্তী মন্ত্রে করা হইয়াছে ॥
पदार्थ
পদার্থঃ- হে মনুষ্যগণ ! যাহা (রেবতীঃ) বিদ্যা, ধন, ইন্দ্রিয়, পশু ও পৃথিবীর রাজ্যাদি যুক্ত শ্রেষ্ঠ নীতি (স্ত) আছে তাহা (অস্মিন্) এই (য়োনৌ) জন্মস্থল (অস্মিন্গোষ্ঠে) ইন্দ্রিয় বা পশু ইত্যাদির থাকিবার স্থান (অস্মিঁল্লোকে) সংসার অথবা (অস্মিন্ ক্ষয়ে) স্বীয় রচিত গৃহে (রমধ্বম্) রমণ করুক । এমন ইচ্ছা করিয়া তোমরা (ইহৈব) ইহাতেই প্রবৃত্ত হইও অর্থাৎ (মাপগাত) ইহা হইতে দূরে কখনও যাইও না ॥ ২১ ॥
भावार्थ
ভাবার্থঃ- যেখানে বিদ্বান্গণ নিবাস করেন সেখানে প্রজা বিদ্যা, উত্তম শিক্ষা ও ধনসম্পন্ন হইয়া নিরন্তর সুখ যুক্ত হয় । সুতরাং মনুষ্যদিগের এমন ইচ্ছা করা উচিত যে, আমাদের ও বিদ্বান্দিগের নিত্য সমাগম স্থায়ী থাকে অর্থাৎ কখনও আমরা বিরোধ করিয়া পৃথক না হই ॥ ২১ ॥
मन्त्र (बांग्ला)
রেব॑তী॒ রম॑ধ্বম॒স্মিন্ য়োনা॑ব॒স্মিন্ গো॒ষ্ঠে᳕ऽস্মিঁল্লো॒কে᳕ऽস্মিন্ ক্ষয়ে॑ ।
ই॒হৈব স্ত॒ মাপ॑ গাত ॥ ২১ ॥
ऋषि | देवता | छन्द | स्वर
রেবতীরিত্যস্য য়াজ্ঞবল্ক্য ঋষিঃ । বিশ্বেদেবা দেবতাঃ । উষ্ণিক্ ছন্দঃ ।
ঋষভঃ স্বরঃ ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal