Loading...
अथर्ववेद के काण्ड - 9 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 3
    ऋषिः - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त
    12

    दुः॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्। उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ॥

    स्वर सहित पद पाठ

    दु॒:ऽस्वप्न्य॑म् । का॒म॒ । दु॒:ऽइ॒तम् । च॒ । का॒म॒ । अ॒प्र॒जस्ता॑म् । अ॒स्व॒गता॑म् । अव॑र्तिम् । उ॒ग्र: । ईशा॑न: । प्रति॑ । मु॒ञ्च॒ । तस्मि॑न् । य: । अ॒स्मभ्य॑म् । अं॒हू॒र॒णा । चिकि॑त्सात् ॥२.३॥


    स्वर रहित मन्त्र

    दुःष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम्। उग्र ईशानः प्रति मुञ्च तस्मिन्यो अस्मभ्यमंहूरणा चिकित्सात् ॥

    स्वर रहित पद पाठ

    दु:ऽस्वप्न्यम् । काम । दु:ऽइतम् । च । काम । अप्रजस्ताम् । अस्वगताम् । अवर्तिम् । उग्र: । ईशान: । प्रति । मुञ्च । तस्मिन् । य: । अस्मभ्यम् । अंहूरणा । चिकित्सात् ॥२.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    ऐश्वर्य की प्राप्ति का उपदेश।

    पदार्थ

    (काम) हे कामनायोग्य [परमेश्वर !] (दुःष्वप्न्यम्) दुष्ट स्वप्न को, (च) और (काम) हे कामनायोग्य [परमात्मन् !] (दुरितम्) विघ्न, (अस्वगताम्) निर्धनता से प्राप्त (अप्रजस्ताम्) प्रजा के अभाव और (अवर्तिम्) निर्जीविका को, (उग्रः) प्रबल और (ईशानः) ईश्वर होकर तू (तस्मिन्) उस पुरुष पर (प्रति मुञ्च) छोड़ दे, (यः) जो (अस्मभ्यम्) हमारे लिये (अंहूरणा) पाप कर्मों को (चिकित्सात्) चाहे ॥३॥

    भावार्थ

    जो मनुष्य धर्मात्माओं को दुःख देते हैं, वे ईश्वरनियम से बुद्धिहानि, विघ्न आदि कष्ट भोगते हैं ॥३॥

    टिप्पणी

    ३−(दुःष्वप्न्यम्) दुष्टस्वप्नम्। कुविचारम् (काम) हे कमनीय परमात्मन् (दुरितम्) दुर्गतिम्। विघ्नम् (च) (काम) (अप्रजस्ताम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्। प्रजाराहित्यम् (अस्वगताम्) अस्वेन निर्धनेन प्राप्ताम् (अवर्तिम्) अ० ४।३४।३। निर्जीविकाम् (उग्रः) प्रबलः (ईशानः) ईश्वरः (प्रति मुञ्च) सर्वतो मोचय (तस्मिन्) शत्रौ (यः) शत्रुः (अस्मभ्यम्) धर्मात्मभ्यः (अंहूरणा) अ० ६।९९।१। पापयुक्तानि कर्माणि (चिकित्सात्) कित इच्छायाम्-लेट्, सन् छान्दसः। केतयतु। इच्छतु ॥

    इस भाष्य को एडिट करें

    विषय

    अशुभ चाहनेवाले की दुर्गति

    पदार्थ

    १. हे (काम) = कमनीय प्रभो! (दुःष्वप्न्यम्) = दुष्ट स्वप्नों की कारणभूत आपत्तियों को (च) = और (काम) = हे चाहने योग्य प्रभो! (दुरितम्) = दुर्गति व दुराचरण को (अप्रजस्ताम्) = प्रजाराहित्य [सन्तानहीनता] को, (अस्वगताम्) = निर्धनता की प्राप्ति व (अवर्तिम्) = वृत्ति के अभाव [निर्जिविका] को (उग्र:) = तेजस्वी व (ईशान:) = सबके स्वामी होते हुए आप (तस्मिन् प्रति मुञ्च) = उस व्यक्ति में छोड़िए, (य:) = जो (अस्मभ्यम्) = हमारे लिए (अंहूरणा) = पाप कर्मों को (चिकित्सात्) = चाहे [कित इच्छायाम्]।

    भावार्थ

    हे प्रभो! वही व्यक्ति दुर्गति में पड़े जो औरों के लिए अशुभ की कामना करता है।

    इस भाष्य को एडिट करें

    भाषार्थ

    (काम) हे कमनीय परमेश्वर ! (दुष्वप्न्यम्) बुरे स्वाप्निक दृश्यों या विचारों को, (काम) तथा हे कमनीय परमेश्वर ! (दुरितं च) और उनके दुष्परिणामों को, (अप्रजस्ताम्) सन्तान के अभाव को, (अस्वगताम्) धन प्राप्ति के अभाव को, (अवर्तिम्) आजीविका के अभाव को (उग्रः ईशानः) तू उग्र शासक (तस्मिन् प्रतिमुञ्च) उस में स्थापित कर (यः) जो कि (अस्मभ्यम्) हमारे लिये (अंहूरणा=अंहूरणानि) पापकृत्यों को (चिकित्सात्) अपने मन में निवासित करता है।

    टिप्पणी

    [चिकित्सात्= कित निवासे + सन् (इच्छायाम्)।]

    इस भाष्य को एडिट करें

    विषय

    प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।

    भावार्थ

    हे (काम) काम ! प्रजापते ! देव ! (दुःष्वन्यं) बुरे दुःख पूर्वक स्वप्न, या शयन की दशा और (दुरितं च) दुष्ट भाव इनको और हे काम ! (अप्रजस्ताम्) प्रजाहीनता, (अस्वगताम्) सम्पत्तिरहितता या निर्धनता और (अवर्तिम्) बेरोजगारी या अरक्षा इन सबको हे (उग्र) बलशालिन् ! (ईशानः) सबका ईश्वर स्वामी तू (तस्मिन्) उस त्याज्य पक्ष से (प्रति मुञ्च) रख (यः) जो कि (अस्मभ्यम्) हमारे लिये (अंहूरणा) दुःख और विपत्तियां डालने की (चिकित्सात्) विचारा करता हैं।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Kama: Love and Determination

    Meaning

    O Kama, love and faith of my heart and soul, you are the formidable ruler of our will, desire and determination, pray put off the evil dreams, evil thoughts and ambitions, childlessness, homelessness, want and distress from us, and let them go back and find a place with that source and power which thinks and plans evil against us.

    इस भाष्य को एडिट करें

    Translation

    Bad dreams, O Kama, and evil, O Kama, childlessness, homelessness and disaster, these, O mighty ruler, may you hurl on him who, the sinful, plans to ruin us.

    इस भाष्य को एडिट करें

    Translation

    O noble soul ! you are powerful and controller of all organs. You cast away bad dreams or disturbed sleep, trouble, poverty, want of progeny and utter destitution upon the man who designs the sin of my ruin.

    इस भाष्य को एडिट करें

    Translation

    O God, do Thou a mighty Lord and Ruler, let loose evil design, misfortune, lack of progeny, utter destitution unemployment, upon the sinner who designs our ruin.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(दुःष्वप्न्यम्) दुष्टस्वप्नम्। कुविचारम् (काम) हे कमनीय परमात्मन् (दुरितम्) दुर्गतिम्। विघ्नम् (च) (काम) (अप्रजस्ताम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्। प्रजाराहित्यम् (अस्वगताम्) अस्वेन निर्धनेन प्राप्ताम् (अवर्तिम्) अ० ४।३४।३। निर्जीविकाम् (उग्रः) प्रबलः (ईशानः) ईश्वरः (प्रति मुञ्च) सर्वतो मोचय (तस्मिन्) शत्रौ (यः) शत्रुः (अस्मभ्यम्) धर्मात्मभ्यः (अंहूरणा) अ० ६।९९।१। पापयुक्तानि कर्माणि (चिकित्सात्) कित इच्छायाम्-लेट्, सन् छान्दसः। केतयतु। इच्छतु ॥

    इस भाष्य को एडिट करें
    Top