अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 4/ मन्त्र 16
ते कुष्ठि॑काः स॒रमा॑यै कु॒र्मेभ्यो॑ अदधुः श॒फान्। ऊब॑ध्यमस्य की॒टेभ्यः॑ श्वव॒र्तेभ्यो॑ अधारयन् ॥
स्वर सहित पद पाठते । कुष्ठि॑का: । स॒रमा॑यै । कू॒र्मेभ्य॑: । अ॒द॒धु॒: । श॒फान् । ऊब॑ध्यम् । अ॒स्य॒ । की॒टेभ्य॑: । श्वे॒ऽव॒र्तेभ्य॑: । अ॒धा॒र॒यन् ॥४.१६॥
स्वर रहित मन्त्र
ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान्। ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥
स्वर रहित पद पाठते । कुष्ठिका: । सरमायै । कूर्मेभ्य: । अदधु: । शफान् । ऊबध्यम् । अस्य । कीटेभ्य: । श्वेऽवर्तेभ्य: । अधारयन् ॥४.१६॥
भाष्य भाग
हिन्दी (4)
विषय
आत्मा की उन्नति का उपदेश।
पदार्थ
(ते) उन्होंने [ऋषियों ने] (कुष्ठिकाः) [पदार्थों को] बाहिर निकालने [चुराने] की प्रकृतियाँ (सरमायै) सरक-सरक कर चलनेवाली कुतिया को, और (शफान्) हिंसकस्वभाव (कूर्मेभ्यः) हिंसा करनेवाले वा जल में धँस जानेवाले कछुओं को (अदधुः) दीये। (अस्य) उसका (ऊबध्यम्) कुपचा अन्न (श्ववर्तेभ्यः) कुत्तों [वा मृतक देहों में] रहनेवाले (कीटेभ्यः) कीड़ों को (अधारयन्) उन्होंने रक्खा ॥१६॥
भावार्थ
ऋषियों ने निश्चय किया है कि कुतिये, कुत्ते, कछुए, कीट आदि जो हिंसक योनियाँ हैं, वे ईश्वर नियम से परपदार्थ हरनेवाले प्राणियों के दुष्कर्मों के फल हैं ॥१६॥
टिप्पणी
१६−(ते) ऋषयः (कुष्ठिकाः) कुष्ठ-कन् स्वार्थे, टाप्। प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः। पा० ७।३।४४। अत इत्त्वम्। निष्कर्षणस्य बहिष्करणस्य प्रकृतीः (सरमायै) कलिकर्द्योरमः। उ० ४।८४। सृ गतौ-अम प्रत्ययः, टाप्। सरमा पदनाम-निघ० ५।५। सरमा सरणात्-निरु० ११।२४। श्वा काक इति कुत्सायाम्-निरु० ३।१८। सरणशीलायै कुक्कुर्यै (कूर्मेभ्यः) इषियुधीन्धि०। उ० १।१४५। डुकृञ् करणे कृञ् हिंसायां वा-मक्, ऊत्त्वं च। यद्वा। अर्त्तेरूच्च। उ० ४४।४। ऋ गतौ-मि, ऊत्। के देहे जले वा ऊर्मिर्वेगो यस्य स कूर्मः। शरीरस्थो वायुः। कच्छपः। सृष्टिकर्त्ता “परमेश्वरो यथा, परमेश्वरेणेदं सकलं जगत् क्रियते तस्मात् तस्य कूर्म इति संज्ञा”-दयानन्दकृता ऋग्वेदादिभाष्यभूमिका, पृष्ठे २९१। हिंसकेभ्यः कच्छपेभ्यः (अदधुः) दत्तवन्तः (शफान्) शम शान्तौ हिसायां च-अच्, मस्य फः पृषोदरादित्वात्। शम्नातिर्वधकर्मा-निघ० २।१९। हिंसकस्वभावान् (ऊबध्यम्) दुर्+वध संयमने=बन्धने-यत्, पृषोदरादित्वाद्दकारलोपे ऊत्त्वम्। दुर्बध्यं दुर्बन्धनीयं दुःखेन पचनीयम्। अजीर्णमन्नम् (अस्य) ऋषभस्य (कीटेभ्यः) कीट बन्धे वर्णे च-अच्। कृमिजातिभ्यः (श्ववर्तेभ्यः) श्वन् शव वा+वृतु वर्तने-घञ्। श्वसु कुक्कुरेषु शवेषु मृतदेहेषु वा वर्त्तमानेभ्यः (अधारयन्) धारितवन्तः ॥
विषय
वस्तुमात्र की अव्यर्थता
पदार्थ
१. (ते) = उन दोनों ने (कुष्ठिका:) = [A kind of poison] शरीर में उत्पन्न हो जानेवाले विषों को (सरमायै) = सरमा [शुनी] के लिए (अदधुः) = धारण किया। ये विषतुल्य शरीराङ्ग भी कुत्तों के लिए ग्राह्य रसोंवाले बन जाते हैं-वे उन्हें चबाते हुए आनन्द का अनुभव करते हैं। (शफान्) = खुरों को (कूर्मेभ्य:) = कछुओं के लिए (अदभुः) धारण किया। ये पशुओं के खुर भी इनका भोजन बन जाते हैं। तथा (अस्य) = इस प्रभु की व्यवस्था से पेट में रह जानेवाले (ऊबध्यम) = अजीर्ण अन्न को भी (श्ववर्तेभ्य:) = [श्व: वर्तन्ते] एक-दो दिन जीनेवाले (कीटेभ्य:) = कीटों के लिए (अधारयन्) = धारण किया।
भावार्थ
प्रभु की व्यवस्था से इस संसार में होनेवाले 'कुष्ठिका, शफ, ऊबध्य' आदि मलभूत पदार्थ भी किन्हीं प्राणियों के लिए भोजन बन जाते हैं।
भाषार्थ
(ते) उन्होंने (सरमायै) कुतिया के लिये (कुष्टिताः) कुत्सित अर्थात् छोटी अस्थियां (अदधुः) निर्धारित की, (कूर्मेभ्यः) कछुओं के लिये (शफान्) खुर निर्धारित किये। (अस्य) इस के (ऊवध्यम्) आन्तों का मल (कीटेभ्यः) कीड़ों के लिये, तथा (श्ववर्तेभ्यः) कुत्तों की वृत्ति अर्थात् आजीविका के लिये (अधारयन्) निर्धारित किया।
टिप्पणी
[सरमा का अर्थ है कुतिया। सारमेय का अर्थ होता है कुत्ते, जोकि सरमा से पैदा होते हैं। कुतिया छोटी-छोटी अस्थियों को चवा लेती है। शफ अर्थात् खुर गोल होते हैं, और कछुए भी गोल। अतः इन दो का परस्पर सम्बन्ध दर्शाया है। मन्त्र १२ से १६ तक के ऋषभाङ्ग और देवताः— १.पार्श्वे–अनुमत्या, २. अनूवृजो– भगस्य, ३. अष्ठीवन्तौ–मित्रः, ४. भसद्– आदित्यानाम्, ५. श्रोणी– बृहस्पतेः, ६. पुच्छम्– वातस्य, ७. गुदाः– सिनीवाल्याः, ८. त्वचम– सूर्यायाः, ९.पदः– उत्थातुः, १०. क्रोडः– जामिशंसस्य, ११. कलशः– सोमस्य, १२. कुष्ठिकाः–समारयै, १३. शफान्– कूर्मेभ्यः १४. ऊवध्यम् कीटेभ्यः, श्ववर्तेभ्यः]
विषय
ऋषभ के दृष्टान्त से परमात्मा का वर्णन।
भावार्थ
(ते) वे विद्वान् जन (कुष्ठिकाः) प्रजापति की कुष्ठियों, सुमों को (सरमायै) सरमा कुत्तों की जाति रूप से कल्पना करते हैं,(शफान्) और प्रजापति के खुर भागों को (कूर्मेभ्यः) कछुआ रूप से (अदधुः) कल्पना करते हैं. (श्वववर्त्तेभ्यः) एक दो दिन जाने वाली (कीटेभ्यः) समस्त कोमल कीट जातियों को (अस्य) इसका (ऊबध्यम्) अपक्व भोजन या मल (अधारयन्) कल्पित किया। ‘श्ववर्त्तभ्यः कीटेभ्यः’ ‘श्व वर्त्त’ अर्थात् कल तक विद्यमान एक दिन तक जीने वाले क्षुद्र प्राणी।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ब्रह्मा ऋषिः। ऋषभो देवता। १-५, ७, ९, २२ त्रिष्टुभः। ८ भुरिक। ६, १०,२४ जगत्यौ। ११-१७, १९, २०, २३ अनुष्टुभः। १२ उपरिष्टाद् बृहती। २१ आस्तारपंक्तिः। चतुर्विंशर्चं सूक्तम्॥
इंग्लिश (4)
Subject
Rshabha, the ‘Bull’
Meaning
They saw the vestigial growths were assigned to the days, the hoofs to the tortoises, the wastes to the worms and scavengers.
Translation
The scaps (kusthikah) of feet are assigned to Sarama (the bitch-divine); hooves to the turtles (kurma); the undigested food in the stomach (ubadhyamasya) they allot to the worms living on carcasses (which creep and crawl).
Translation
They in their imagination assigned the scraps of the feet to Sarma, the night and the hooves to Kurma, the vital airs. They assign it undigested food to worm and the germs which creep and crawl.
Translation
The sages assigned thievish tendencies to the bitch, violent propensities to the tortoises. His undigested food, they assigned to worms that creep, crawl and feed on dead bodies.
Footnote
The sages believe that bitches, dogs; tortoises, worms, who are violent in nature, are the fruits, according to God’s dispensation of thievish tendencies of human souls.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
१६−(ते) ऋषयः (कुष्ठिकाः) कुष्ठ-कन् स्वार्थे, टाप्। प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः। पा० ७।३।४४। अत इत्त्वम्। निष्कर्षणस्य बहिष्करणस्य प्रकृतीः (सरमायै) कलिकर्द्योरमः। उ० ४।८४। सृ गतौ-अम प्रत्ययः, टाप्। सरमा पदनाम-निघ० ५।५। सरमा सरणात्-निरु० ११।२४। श्वा काक इति कुत्सायाम्-निरु० ३।१८। सरणशीलायै कुक्कुर्यै (कूर्मेभ्यः) इषियुधीन्धि०। उ० १।१४५। डुकृञ् करणे कृञ् हिंसायां वा-मक्, ऊत्त्वं च। यद्वा। अर्त्तेरूच्च। उ० ४४।४। ऋ गतौ-मि, ऊत्। के देहे जले वा ऊर्मिर्वेगो यस्य स कूर्मः। शरीरस्थो वायुः। कच्छपः। सृष्टिकर्त्ता “परमेश्वरो यथा, परमेश्वरेणेदं सकलं जगत् क्रियते तस्मात् तस्य कूर्म इति संज्ञा”-दयानन्दकृता ऋग्वेदादिभाष्यभूमिका, पृष्ठे २९१। हिंसकेभ्यः कच्छपेभ्यः (अदधुः) दत्तवन्तः (शफान्) शम शान्तौ हिसायां च-अच्, मस्य फः पृषोदरादित्वात्। शम्नातिर्वधकर्मा-निघ० २।१९। हिंसकस्वभावान् (ऊबध्यम्) दुर्+वध संयमने=बन्धने-यत्, पृषोदरादित्वाद्दकारलोपे ऊत्त्वम्। दुर्बध्यं दुर्बन्धनीयं दुःखेन पचनीयम्। अजीर्णमन्नम् (अस्य) ऋषभस्य (कीटेभ्यः) कीट बन्धे वर्णे च-अच्। कृमिजातिभ्यः (श्ववर्तेभ्यः) श्वन् शव वा+वृतु वर्तने-घञ्। श्वसु कुक्कुरेषु शवेषु मृतदेहेषु वा वर्त्तमानेभ्यः (अधारयन्) धारितवन्तः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal