Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 155
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
8
पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥१५५॥
स्वर सहित पद पाठपा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्व । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥१५५॥
स्वर रहित मन्त्र
पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥१५५॥
स्वर रहित पद पाठ
पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्व । साहम् । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । चर्षणीनाम् ॥१५५॥
सामवेद - मन्त्र संख्या : 155
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
पदार्थ -
પદાર્થ : (वः चर्षणीनाम्) તમે દર્શનેચ્છુકોના (अन्धसः आ पान्तम्) આધ્યાનીય ઉપાસનારસને સમન્તરૂપથી પાન કરનાર, (विश्वासाहम्) સૌને અભિભૂત કરનાર, સમર્થ (शतक्रतुम्) ઘણા કર્મ અને પ્રજ્ઞાનવાળા-સર્વશક્તિમાન-સર્વજ્ઞાનવાન્ (मंहिष्ठम्) મહાન આનંદ આપનાર (इन्द्रम्) ઐશ્વર્યવાન પરમાત્માના (अभिप्रगायत) નિરંતર ગુણ ગાવો-સ્તુતિ કરો. (૧)
भावार्थ -
ભાવાર્થ : મનુષ્યો ! જે તમે દર્શનેચ્છુકોના ઉપાસના ધ્યાનને સત્ય સ્વીકાર કરનાર, સૌનો સ્વામી, સર્વશક્તિમાન, સર્વજ્ઞ, અતિ આનંદપ્રદ પરમાત્મા છે તેની નિરંતર સ્તુતિ, પ્રાર્થના અને ઉપાસના કરો. (૧)
इस भाष्य को एडिट करें