Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1560
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - काकुभः प्रगाथः (विषमा ककुबुष्णिक्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
7
भ꣣द्रं꣡ मनः꣢꣯ कृणुष्व वृत्र꣣तू꣢र्ये꣣ ये꣡ना꣢ स꣣म꣡त्सु꣢ सास꣣हिः꣢ । अ꣡व꣢ स्थि꣣रा꣡ त꣢नुहि꣣ भू꣢रि꣣ श꣡र्ध꣢तां व꣣ने꣡मा꣢ ते अ꣣भि꣡ष्ट꣢ये ॥१५६०॥
स्वर सहित पद पाठभ꣣द्र꣢म् । म꣡नः꣢꣯ । कृ꣣णुष्व । वृत्रतू꣡र्ये꣢꣯ । वृ꣣त्र । तू꣡र्ये꣢꣯ । ये꣡न꣢꣯ । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । सा꣣सहिः꣢ । अ꣡व꣢꣯ । स्थि꣣रा꣢ । त꣣नुहि । भू꣡रि꣢꣯ । श꣡र्ध꣢꣯ताम् । व꣣ने꣡म । ते꣢ । अभि꣡ष्ट꣢ये ॥१५६०॥
स्वर रहित मन्त्र
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥१५६०॥
स्वर रहित पद पाठ
भद्रम् । मनः । कृणुष्व । वृत्रतूर्ये । वृत्र । तूर्ये । येन । समत्सु । स । मत्सु । सासहिः । अव । स्थिरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टये ॥१५६०॥
सामवेद - मन्त्र संख्या : 1560
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (वृत्रतूर्ये) હે પરમાત્મન્ ! પાપનાશનમાં-પાપનાશ કરવામાં નિમિત્ત (मनः भदं कृणुष्व) અમારા મનને પવિત્ર અથવા સ્તુતિ કરવા યોગ્ય કર. (येन समत्सु सासहिः) જેનાથી તેના સંઘર્ષોમાં અત્યંત સહનશીલ-સાહસી બની જઈએ. (भूरि शर्धताम्) બહુજ પ્રબળ બનેલાં પાપોને (स्थिरा अव तनुहि) સ્થિર જામેલાંને દુર્બળ બનાવી દે. (ते वनेम) તારી સેવા ભક્તિ કરીએ. (अभिष्टये) અમારી ઇચ્છા પૂરી કરવા માટે. [ભક્તિ કરીએ.] (૨)