Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1719
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
6

वृ꣣त्रखादो꣡ व꣢लꣳ रु꣣जः꣢ पु꣣रां꣢ द꣣र्मो꣢ अ꣣पा꣢म꣣जः꣢ । स्था꣢ता꣣ र꣡थ꣢स्य꣣ ह꣡र्यो꣢रभिस्व꣣र꣡ इन्द्रो꣢꣯ दृ꣣ढा꣡ चि꣢दारु꣣जः꣢ ॥१७१९॥

स्वर सहित पद पाठ

वृ꣣त्रखादः꣢ । वृ꣣त्र । खादः꣢ । व꣣लꣳरुजः꣢ । व꣣लम् । रुजः꣢ । पु꣣रा꣢म् । द꣣र्मः꣢ । अ꣣पा꣢म् । अ꣣जः꣢ । स्था꣡ता꣢꣯ । र꣡थ꣢꣯स्य । ह꣡र्योः꣢꣯ । अ꣣भिस्वरे꣢ । अ꣣भि । स्वरे꣢ । इ꣡न्द्रः꣢꣯ । दृ꣣ढा꣢ । चि꣣त् । आरुजः꣢ । आ꣣ । रुजः꣢ ॥१७१९॥


स्वर रहित मन्त्र

वृत्रखादो वलꣳ रुजः पुरां दर्मो अपामजः । स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥१७१९॥


स्वर रहित पद पाठ

वृत्रखादः । वृत्र । खादः । वलꣳरुजः । वलम् । रुजः । पुराम् । दर्मः । अपाम् । अजः । स्थाता । रथस्य । हर्योः । अभिस्वरे । अभि । स्वरे । इन्द्रः । दृढा । चित् । आरुजः । आ । रुजः ॥१७१९॥

सामवेद - मन्त्र संख्या : 1719
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -

પદાર્થ : (इन्द्रः) ઐશ્વર્યવાન પરમાત્મા (वृत्रखादः) પાપના ભક્ષક-નાશક, (वलं रुजः) વરણ-વારક અજ્ઞાન ભંજક, (पुरां दर्मः) મનને વિદીર્ણ કરનાર-મનોવૃત્તિહર્તા, (अपाम् अजः) કામનાઓ, વાસનાઓને કાઢીને ફેંકનાર, (रथस्य स्थाता) રમણીય મોક્ષાનંદના સ્થાપક-પ્રાપ્ત કરાવનાર, (हर्योः अभिस्वरः) ઋક્ અને સામ-સ્તુતિ અને ઉપાસનાના અર્ચન-સેવનમાં (दृढाचित् आरुजः) દઢ દુવૃત્તિઓને પણ અસ્ત-વ્યસ્ત કરનાર છે. (૨)

 

 

 

इस भाष्य को एडिट करें
Top