Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1720
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
10

ग꣣म्भीरा꣡ꣳ उ꣢द꣣धी꣡ꣳरि꣢व꣣ क्र꣡तुं꣢ पुष्यसि꣣ गा꣡ इ꣢व । प्र꣡ सु꣢गो꣣पा꣡ यव꣢꣯सं धे꣣न꣡वो꣢ यथा ह्र꣣दं꣢ कु꣣ल्या꣡ इ꣢वाशत ॥१७२०॥

स्वर सहित पद पाठ

ग꣣म्भीरा꣢न् । उ꣣दधी꣢न् । उ꣣द । धी꣢न् । इ꣣व । क्र꣡तु꣢꣯म् । पु꣣ष्यसि । गाः꣢ । इ꣣व । प्र꣢ । सु꣣गोपाः꣢ । सु꣣ । गोपाः꣢ । य꣡व꣢꣯सम् । धे꣣न꣡वः꣢ । य꣣था । ह्रद꣢म् । कु꣣ल्याः꣢ । इ꣣व । आशत ॥१७२०॥


स्वर रहित मन्त्र

गम्भीराꣳ उदधीꣳरिव क्रतुं पुष्यसि गा इव । प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥१७२०॥


स्वर रहित पद पाठ

गम्भीरान् । उदधीन् । उद । धीन् । इव । क्रतुम् । पुष्यसि । गाः । इव । प्र । सुगोपाः । सु । गोपाः । यवसम् । धेनवः । यथा । ह्रदम् । कुल्याः । इव । आशत ॥१७२०॥

सामवेद - मन्त्र संख्या : 1720
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -

પદાર્થ : (गम्भीरान् उदधीन् इव) હે પરમાત્મન્ ! તું ઊંડી જલધારાઓની જેમ; તથા (गाः इव) ગાયોને જેમ ,(सुगोपाः) સારો રક્ષક રાજા-ગોવાળ રક્ષિત કરે છે-તેની રક્ષા કરે છે, તેમ તું (क्रतुं पुष्यसि) પ્રજ્ઞાવાન ઉપાસકને પુષ્ટ કરે છે. (धेनवः यथा यवसम्) ગાયો જેમ ઘાસને (कुल्याः इव हृदम् आशत) નહેરો જેમ મહાન જલાશયને-વિશાળ સરોવરને કે સમુદ્રને પ્રાપ્ત થાય છે, તેમ તું ઉપાસકને પ્રાપ્ત થાય છે. (૩)

इस भाष्य को एडिट करें
Top