Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 496
ऋषिः - उचथ्य आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
6
प꣡रि꣢ द्यु꣣क्ष꣡ꣳ सन꣢꣯द्र꣣यिं꣢꣫ भर꣣द्वा꣡जं꣢ नो꣣ अ꣡न्ध꣣सा । स्वा꣣नो꣡ अ꣢र्ष प꣣वि꣢त्र꣣ आ꣢ ॥४९६॥
स्वर सहित पद पाठप꣡रि꣢꣯ । द्यु꣣क्ष꣢म् । द्यु꣣ । क्ष꣢म् । स꣡न꣢꣯त् । र꣣यि꣢म् । भ꣡र꣢꣯त् । वा꣡ज꣢꣯म् । नः꣣ । अ꣡न्ध꣢꣯सा । स्वा꣣नः । अ꣣र्ष । प꣣वि꣡त्रे꣢ । आ ॥४९६॥
स्वर रहित मन्त्र
परि द्युक्षꣳ सनद्रयिं भरद्वाजं नो अन्धसा । स्वानो अर्ष पवित्र आ ॥४९६॥
स्वर रहित पद पाठ
परि । द्युक्षम् । द्यु । क्षम् । सनत् । रयिम् । भरत् । वाजम् । नः । अन्धसा । स्वानः । अर्ष । पवित्रे । आ ॥४९६॥
सामवेद - मन्त्र संख्या : 496
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 3;
Acknowledgment
पदार्थ -
પદાર્થ : (अन्धसा) હે સોમ-શાન્ત સ્વરૂપ પરમાત્મન્ ! તું આધ્યાનથી-સમગ્ર ધ્યાનોપાસના દ્વારા (स्वानः) નિષ્પન્ન કરેલ (नः) અમારે માટે (द्युक्षं रयिम्) દિવ-દ્યુલોક-મોક્ષધામ અમૃત સ્વરૂપ ધનને (परि) સર્વતો ભાવથી (सनत्) આપતા (वाजम्) બળ-આત્મબળને (भरत्) સર્વભાવથી ભરીને (पवित्रे) પ્રાણાપાન સ્થાન હૃદયમાં (आ अर्ष) સમગ્રરૂપથી પ્રાપ્ત થા. (૧૦)
भावार्थ -
ભાવાર્થ : હે મારા શાન્ત સ્વરૂપ પરમાત્મન્ ! તું પૂરી ધ્યાનોપાસના દ્વારા સાક્ષાત્ થઈને અમારા માટે મોક્ષધામ રૂપ અમૃત ધનને સર્વભાવથી આપીને તથા તેના ઉપભોગ માટે આત્મબળને પૂર્ણ રૂપથી ભરીને પ્રાણ, અપાનનાં સ્થાન હૃદયમાં સમગ્રરૂપથી પ્રાપ્ત થા. (૧૦)
इस भाष्य को एडिट करें