Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 497
ऋषिः - मेधातिथिः काण्वः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
5
अ꣡चि꣢क्रद꣣द्वृ꣢षा꣣ ह꣡रि꣢र्म꣣हा꣢न्मि꣣त्रो꣡ न द꣢꣯र्श꣣तः꣢ । स꣡ꣳ सूर्ये꣢꣯ण दिद्युते ॥४९७॥
स्वर सहित पद पाठअ꣡चि꣢꣯क्रदत् । वृ꣡षा꣢꣯ । ह꣡रिः꣢꣯ । म꣣हा꣢न् । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । न । द꣣र्शतः꣢ । सम् । सू꣡र्ये꣢꣯ण । दि꣣द्युते ॥४९७॥
स्वर रहित मन्त्र
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सꣳ सूर्येण दिद्युते ॥४९७॥
स्वर रहित पद पाठ
अचिक्रदत् । वृषा । हरिः । महान् । मित्रः । मि । त्रः । न । दर्शतः । सम् । सूर्येण । दिद्युते ॥४९७॥
सामवेद - मन्त्र संख्या : 497
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 4;
Acknowledgment
पदार्थ -
પદાર્થ : (महान् वृषा हरिः) મહાન કામનાવર્ષક તથા દુઃખાપહરણકર્તા સુખાહરણકર્તા સોમ શાન્ત સ્વરૂપ પરમાત્મન્ ! (मित्रः मा दर्शतः) મિત્રની સમાન દર્શનીય (अचिक्रदत्) બોલાવે છે-સંભાષણ કરે છે (सूर्येण सन्दिद्युते) સૂર્યની સમાન સમ્યક્ પ્રકાશિત થાય છે. (૧)
भावार्थ -
ભાવાર્થ : મહાન કામનાપૂરક, દુ:ખાપહરણકર્તા, સુખાહરણકર્તા, શાન્ત સ્વરૂપ, મિત્રની સમાન, દર્શનીય પરમાત્માને આમંત્રિત કરું છું, જે સૂર્યસમાન પ્રકાશમાન છે. (૧)
इस भाष्य को एडिट करें