Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 821
ऋषिः - सिकता निवावरी
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
वृ꣡षा꣢ मती꣣नां꣡ प꣢वते विचक्ष꣣णः꣢꣫ सोमो꣣ अ꣡ह्नां꣢ प्रतरी꣣तो꣡षसां꣢꣯ दि꣣वः꣢ । प्रा꣣णा꣡ सिन्धू꣢꣯नां क꣢ल꣡शा꣢ꣳ अचिक्रद꣣दि꣡न्द्र꣢स्य꣣ हा꣡र्द्या꣢वि꣣श꣡न्म꣢नी꣣षि꣡भिः꣢ ॥८२१॥
स्वर सहित पद पाठवृ꣡षा꣢꣯ । म꣣तीना꣢म् । प꣣वते । विचक्षणः꣣ । वि꣣ । चक्षणः꣣ । सो꣡मः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । प्रतरीता꣢ । प्र꣣ । तरीता꣢ । उ꣣ष꣡सा꣢म् । दि꣣वः꣢ । प्रा꣣णा꣡ । प्र꣣ । आना꣢ । सि꣡न्धू꣢꣯नाम् । क꣣ल꣡शा꣢न् । अ꣣चिक्रदत् । इ꣡न्द्र꣢꣯स्य । हा꣡र्दि꣢꣯ । आ꣣विश꣢न् । आ꣢ । विश꣢न् । म꣣नीषि꣡भिः꣢ ॥८२१॥
स्वर रहित मन्त्र
वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः । प्राणा सिन्धूनां कलशाꣳ अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥८२१॥
स्वर रहित पद पाठ
वृषा । मतीनाम् । पवते । विचक्षणः । वि । चक्षणः । सोमः । अह्नाम् । अ । ह्नाम् । प्रतरीता । प्र । तरीता । उषसाम् । दिवः । प्राणा । प्र । आना । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दि । आविशन् । आ । विशन् । मनीषिभिः ॥८२१॥
सामवेद - मन्त्र संख्या : 821
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
पदार्थ -
પદાર્થ : (विचक्षणः सोमः) સર્વ દ્રષ્ટા શાન્ત સ્વરૂપ પરમાત્મા (मतीनां वृषा) અર્ચના કરનારા ઉપાસકોનાં સુખવર્ષક (अह्नाम् उषसां दिवः प्रतरीता) દિવસો સૂર્ય વેળાઓ સૂર્યોના પ્રવયિતા પ્રવર્તીયતા (पवते) પ્રાપ્ત થાય છે. (सिन्धूनाम्) શરીરમાં સ્પંદમાન-વહેતી અથવા સ્રવણ કરતી અથવા સવિત થતી શરીરને બાંધનારી નાડીઓના (प्राणा) પ્રાણ પ્રકૃષ્ટ જીવનરસપ્રદાતા પરમાત્મા (इन्द्रस्य कलशान् अचिक्रदत्) આત્માના કલકલ શબ્દ શયન નાડી સંગમોની રચના માટે પ્રાપ્ત થાય છે. (मनीषिभिः) બ્રહ્મજ્ઞાનીઓનાં (हृदि आविशन्) હૃદયસ્થાનમાં આવિષ્ટ થઈ જાય છે. (૬)
भावार्थ -
ભાવાર્થ : સર્વદષ્ટા શાન્તસ્વરૂપ પરમાત્મા સ્તુતિકર્તા ઉપાસકોના કામવર્ષક-કામના પૂરક છે. જીવનની પ્રભાત વેળાઓ, દિવસો, સૂર્યદર્શનને પ્રવૃદ્ધ કરનાર છે, શરીરમાં વૃદ્ધિકારક અને ચાલનારા શરીરને બાંધનારી પ્રાણનાડીઓના પ્રાણ સ્વરૂપ જીવનપ્રદ છે, આત્માને અધીન કલકલ શબ્દવાળા નાડી સંગમોને પ્રાપ્ત થયેલા મનસ્વી ઋષિઓનાં હૃદયમાં સદા સાક્ષાત્ રહે છે. (૬)