Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 326
ऋषिः - द्युतानो मारुतः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम - ऐन्द्रं काण्डम्
2
त्व꣢ꣳ ह꣣ त्य꣢त्स꣣प्त꣢भ्यो꣣ जा꣡य꣢मानोऽश꣣त्रु꣡भ्यो꣢ अभवः꣣ श꣡त्रु꣢रिन्द्र । गू꣣ढे꣡ द्यावा꣢꣯पृथि꣣वी꣡ अन्व꣢꣯विन्दो विभु꣣म꣢द्भ्यो꣣ भु꣡व꣢नेभ्यो꣣ र꣡णं꣢ धाः ॥३२६॥
स्वर सहित पद पाठत्व꣢म् । ह꣣ । त्य꣢त् । स꣣प्त꣡भ्यः꣢ । जा꣡य꣢꣯मानः । अशत्रु꣡भ्यः꣢ । अ꣣ । शत्रु꣡भ्यः꣢ । अ꣣भवः । श꣡त्रुः꣢꣯ । इ꣣न्द्र । गूढे꣡इति꣢ । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣡नु꣢꣯ । अविन्दः । विभुम꣡द्भ्यः꣢ । वि꣣ । भुम꣡द्भ्यः꣢ । भु꣡व꣢꣯नेभ्यः । र꣡ण꣢꣯म् । धाः꣣ ॥३२६॥
स्वर रहित मन्त्र
त्वꣳ ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूढे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥३२६॥
स्वर रहित पद पाठ
त्वम् । ह । त्यत् । सप्तभ्यः । जायमानः । अशत्रुभ्यः । अ । शत्रुभ्यः । अभवः । शत्रुः । इन्द्र । गूढेइति । द्यावा । पृथिवीइति । अनु । अविन्दः । विभुमद्भ्यः । वि । भुमद्भ्यः । भुवनेभ्यः । रणम् । धाः ॥३२६॥
सामवेद - मन्त्र संख्या : 326
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 10;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = हे ( इन्द्र ) = आत्मन् ! ( त्वं ह ) = तु ही ( जायमानः ) = प्रकट होते समय ( त्वत्- सप्तभ्यः ) = उन सातों ( अशत्रुभ्यः ) = कभी न सोने हारे, निरन्तर चलने वाले शीर्षण्य प्राणों को ( शत्रुः ) = एकमात्र सुलाने वाला, अपने में लीन करने हारा, या शातयिता, उनके वेग को कम करने हारा, या उनको इन्द्रियरूप में शिरोदेश में फोड़कर बनाने वला ( अभवः ) = है। और उसके बाद तू ही ( गूढे ) = गुहा या बुद्धि में स्थित ( द्यावा, पृथिवी ) = अन्तरिक्ष एवं सूर्य और पृथिवी के समान मूर्धाभाग और शेष शरीरभाग को ( अनु अविन्दः ) = प्राप्त करता है । और ( विभुमद्भ्यः ) = सत्तावान् बलवान्, ( भुवनेभ्यः ) = प्राणों से ( रणं ) = रमण, विनोद, आनन्द की मात्रा स्वयं ( धाः ) = धारण करता है, अर्थात् भोग करता है ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - तिरश्चीद्युतानो मारुतः।
देवता - इन्द्रः।
छन्दः - त्रिष्टुभ् ।
स्वरः - धैवतः।
इस भाष्य को एडिट करें