Loading...
ऋग्वेद मण्डल - 1 के सूक्त 91 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 91/ मन्त्र 20
    ऋषिः - गोतमो राहूगणः देवता - सोमः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददाति। सा॒द॒न्यं॑ विद॒थ्यं॑ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ॥

    स्वर सहित पद पाठ

    सोमः॑ । धे॒नुम् । सोमः॑ । अर्व॑न्तम् । आ॒शुम् । सोमः॑ । वी॒रम् । क॒र्म॒ण्य॑म् । द॒दा॒ति॒ । स॒द॒न्य॑म् । वि॒द॒थ्य॑म् । स॒भेय॑म् । पि॒तृ॒ऽश्रव॑णम् । यः । ददा॑शत् । अ॒स्मै॒ ॥


    स्वर रहित मन्त्र

    सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति। सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥

    स्वर रहित पद पाठ

    सोमः। धेनुम्। सोमः। अर्वन्तम्। आशुम्। सोमः। वीरम्। कर्मण्यम्। ददाति। सदन्यम्। विदथ्यम्। सभेयम्। पितृऽश्रवणम्। यः। ददाशत्। अस्मै ॥ १.९१.२०

    ऋग्वेद - मण्डल » 1; सूक्त » 91; मन्त्र » 20
    अष्टक » 1; अध्याय » 6; वर्ग » 22; मन्त्र » 5
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनः स किं करोतीत्युपदिश्यते ।

    अन्वयः

    यः सोमोऽस्मै सादन्यं विदथ्यं सभेयं पितृश्रवणं ददाशत् स सोमोऽस्मै धेनुं स सोम आशुमर्वन्तं सोमः कर्मण्यं वीरं च ददाति ॥ २० ॥

    पदार्थः

    (सोमः) उक्तः (धेनुम्) वाणीम् (सोमः) (अर्वन्तम्) अश्वम् (आशुम्) शीघ्रगामिनम् (सोमः) (वीरम्) विद्याशौर्यादिगुणोपेतम् (कर्मण्यम्) कर्मणा सम्पन्नम्। कर्मवेषाद्यत्। अ० ५। १। १००। इति कर्मशब्दाद्यत्। ये चाभावकर्मणोरिति प्रकृतिभावश्च। (ददाति) (सादन्यम्) सदनं गृहमर्हति। छन्दसि च। अ० ५। १। ६७। इति सदनशब्दाद्यत्। अन्येषामपीति दीर्घः। (विदथ्यम्) विदथेषु यज्ञेषु युद्धेषु वा साधुम् (सभेयम्) सभायां साधुम्। ढश्छन्दसि। अ० ४। ४। १०६। इति सभाशब्दाद्यत्। (पितृश्रवणम्) पितरो ज्ञानिनः श्रूयन्ते येन तम् (यः) सभाध्यक्षः सोमराजो वा (ददाशत्) दाशति। लडर्थे लेट्। बहुलं छन्दसीति शपःस्थाने श्लुः। (अस्मै) धर्मात्मने ॥ २० ॥

    भावार्थः

    अत्र श्लेषालङ्कारः। यथा विद्वांसः सुशिक्षितां वाणीमुपदिश्य सुपुरुषार्थं प्राप्यं कार्यसिद्धिः कारयन्ति तथैव सोमराज ओषधिगणः श्रेष्ठानि बलानि पुष्टिं च करोति ॥ २० ॥

    इस भाष्य को एडिट करें

    हिन्दी (3)

    विषय

    फिर वह क्या करता है, इस विषय को अगले मन्त्र में कहा है ।

    पदार्थ

    (यः) जो सभाध्यक्ष आदि (अस्मै) इस धर्मात्मा पुरुष को (सादन्यम्) घर बनाने के योग्य सामग्री (विदथ्यम्) यज्ञ वा युद्धों में प्रशंसनीय तथा (सभेयम्) सभा में प्रशंसनीय सामग्री और (पितृश्रवणम्) ज्ञानीलोग जिससे सुने जाते हैं ऐसे व्यवहार को (ददाशत्) देता है, वह (सोमः) सोम अर्थात् सभाध्यक्ष आदि सोमलतादि ओषधि के लिये (धेनुम्) वाणी को (आशुम्) शीघ्र गमन करनेवाले (अर्वन्तम्) अश्व को या (सोमः) उत्तम कर्मकर्त्ता सो (कर्मण्यम्) अच्छे-अच्छे कामों से सिद्ध हुए (वीरम्) विद्या और शूरता आदि गुणों से युक्त मनुष्य को (ददाति) देता है ॥ २० ॥

    भावार्थ

    इस मन्त्र में श्लेषालङ्कार है। जैसे विद्वान् उत्तम शिक्षा को प्राप्त वाणी का उपदेश कर अच्छे पुरुषार्थ को प्राप्त होकर कार्यसिद्धि कराते हैं, वैसे ही सोम ओषधियों का समूह श्रेष्ठ बल और पुष्टि को कराता है ॥ २० ॥

    इस भाष्य को एडिट करें

    विषय

    गौ, घोड़े, सन्तान

    पदार्थ

    १. (यः) = जो भी व्यक्ति (अस्मै) = इस प्रभु के लिए (ददाशत्) = अपना अर्पण करता है (सोमः) = वे शान्त प्रभु इसके लिए (धेनुम्) = नवसूतिका, दुग्धदात्री गौ देते हैं तथा (सोमः) = वे प्रभु (अर्वन्तम्) = उस घोड़े देते हैं जोकि (आशुम्) = शीघ्रता से मार्ग का व्यापन करनेवाला होता है, तीव्रगतिवाला होता है । २. इन गौओं और घोड़ों को प्राप्त कराके (सोमः) = वे प्रभु (वीरम्) = [वीर्याज्जायते इति वीरः] उस औरस सन्तान को (ददाति) = देते हैं जोकि [क] (कर्मण्यम्) = कर्मशील होती है, [ख] (सादन्यम्) = सदन के योग्य गृहकार्यकुशल होती है, [ग] (विदथ्यम्) = यज्ञों में कुशल, [घ] (सभेयम्) = सभा में उत्तम, सभा के शिष्टाचार को समझने - वाली तथा [ङ] (पितृश्रवणम्) = अपने कर्मों से पिता के नाम को उज्ज्वल करनेवाली अथवा माता - पिता की आज्ञा को सुननेवाली होती है ।

    भावार्थ

    भावार्थ = प्रभु के प्रति अपना अर्पण करने से उत्तम गौएँ, घोड़े व उत्तम सन्तान प्राप्त होते हैं ।

    इस भाष्य को एडिट करें

    विषय

    पक्षान्तर में उत्पादक परमेश्वर और विद्वान् का वर्णन ।

    भावार्थ

    ( यः ) जो राष्ट्र ( अस्मै ) इस राजा को पुष्ट करने के लिये ( दाशत् ) कर प्रदान करे उसको वह ( सोमः ) ऐश्वर्यवान् राजा ( धेनुम् ) दुधार गौवें, (अर्वन्तम्) वेगवान् अश्वगण, (कर्मण्यं वीरम्) कर्मकुशल वीर पुरुष, ( सादन्यम् ) गृह बसा कर रहने वाले उत्तम गृहस्थ, (विदथ्यम्) ज्ञान, सत्संग, यज्ञ, और संग्राम में कुशल तथा ( सभेयं ) सभा में उत्तम वक्ता, ( पितृश्रवणम् ) मां बाप के समान प्रजा की प्रार्थनाओं को हित से श्रवण करने वाले अधिकारी ( ददाति ) प्रदान करता है । इति द्वाविंशो वर्गः ॥

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    गोतमो रहूगणपुत्र ऋषिः ॥ सोमो देवता ॥ छन्दः—१, ३, ४ स्वराट्पङ्क्तिः ॥ - २ पङ्क्तिः । १८, २० भुरिक्पङ्क्तिः । २२ विराट्पंक्तिः । ५ पादनिचृद्गायत्री । ६, ८, ९, ११ निचृद्गायत्री । ७ वर्धमाना गायत्री । १०, १२ गायत्री। १३, १४ विराङ्गायत्री । १५, १६ पिपीलिकामध्या निचृद्गायत्री । १७ परोष्णिक् । १९, २१, २३ निचृत् त्रिष्टुप् ॥ त्रयोविंशत्यृचं सूक्तम् ॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    या मंत्रात श्लेषालंकार आहे. जसे विद्वान उत्तम शिक्षणाने प्राप्त झालेल्या वाणीचा उपदेश करतात, चांगला पुरुषार्थ करून कार्यसिद्धी करवितात तसेच सोम औषधींचा समूह श्रेष्ठ बल व पुष्टी करवितो. ॥ २० ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Blessed is the man who gives in faith in homage to Soma, this lord of life, to augment his yajna of evolution at the human level. And Soma gives him the cow, the fast horse, the brave hero for progeny dedicated to the family and the home, yajna and the battles of life, the congregation and the assembly, and the words and wishes of the parents.

    इस भाष्य को एडिट करें

    Subject [विषय - स्वामी दयानन्द]

    What does Soma do is taught further in the 20th Mantra.

    Translation [अन्वय - स्वामी दयानन्द]

    (1) In case of God as Soma-Creator of the world the meaning is clear. To him who surrenders himself to God, He gives powerful speech and Milch-cow, a swift horse, and a brave son who is active and dexterous, skilful in domestic concerns, assiduous in Yajnas (non-violent sacrifices) and battles, eminent in society and obedient to his parents and wisemen in general.(2) It is applicable in the case of a highly learned person of peaceful nature, who when properly served gives instructions which enables a man to have good speech, heroic son, swift horse etc.

    Commentator's Notes [पदार्थ - स्वामी दयानन्द]

    (विदथ्यम्) विदथेषु यज्ञेषु युद्धेषु वा साधुम् = Good in Yajnas and battles. (धेनुम्) वाणीम् = Good speech. The word धेनु also means milch-cow as is well-known.

    Purport [भावार्थ - स्वामी दयानन्द]

    As learned persons enable men to accomplish good acts by giving instructions and prompt them to exert themselves, in the same manner, Soma and other good herbs also give good strength and vitality.

    Translator's Notes

    विदथ इति यज्ञनाम (निघ० ३.१७) धेनुरिति वाङ्नाम (निघ० १.११ ) धेनुरितिपदनाम ( ५.५ )।

    इस भाष्य को एडिट करें
    Top