ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 10
पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
स्वर सहित पद पाठपिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥
स्वर रहित मन्त्र
पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
स्वर रहित पद पाठपिबतम् । च । तृप्णुतम् । च । आ । च । गच्छतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.१०
ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 10
अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 4
Acknowledgment
अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 4
Acknowledgment
भाष्य भाग
इंग्लिश (1)
Meaning
Ashvins, come, drink the soma, satisfy yourselves about the taste and value of it. Go to the people and carry wealth, strength and power for them. O twin divines, come, bring us energy and advancement in unison with the sun and the dawn of a new day.
मराठी (1)
भावार्थ
राजा व मंत्र्यांनी प्रजेकडून मिळालेल्या कराचा स्वीकार करून त्याद्वारे प्रजेचेच पालनपोषण करावे. ॥१०॥
संस्कृत (1)
विषयः
N/A
पदार्थः
हे अश्विनौ राजानौ ! प्रजावर्गेण दत्तान् सोमरसान् प्रीत्या पिबतम् । तैश्च तृप्णुतञ्च । च पुनः सर्वत्र युवामागच्छतञ्च । गत्वा च । प्रजां धत्तं पुष्णीतञ्च । द्रविणं द्रव्यञ्च धत्तं धारयतम् । नोऽस्मदर्थं । ऊर्जं बलञ्च धत्तं बिभृतञ्च । व्याख्यातमन्यत् ॥१० ॥
हिन्दी (3)
विषय
N/A
पदार्थ
(अश्विना) हे पुण्यात्मा राजन् ! तथा हे मन्त्रिदल ! प्रजाओं से दत्त सोमरसों को (पिबतम्) आप पीवें (तृप्णुतञ्च) और उन्हें पीकर तृप्त होवें (च) और (आगच्छतम्+च) प्रजारक्षार्थ इधर उधर आवें और जाएँ (च) और जाकर (प्रजाम्+च) प्रजाओं को (धत्तम्) धारण पोषण करें (द्रविणम्+च) और हमारे लिये नानाप्रकार के सुवर्णादि द्रव्य (धत्तम्) राखें (नः) हमारे कल्याण के लिये (ऊर्जम्) बल भी आप धारण करें ॥१० ॥
विषय
पान, तृप्ति, गमन, प्रजा, धन आदि धारण, विजय, रक्षा और शत्रुहनन का उपदेश।
भावार्थ
हे ( अश्विना ) जितेन्द्रिय स्त्री पुरुषो ! हे अश्वादि के स्वामी नायक वा सैन्य जनो ! आप दोनों (पिबतं च तृप्णुतं च ) पान करो, ऐश्वर्य का भोग करो और तृप्त भी होवो, (आ गच्छतं च) आओ और (प्रजां च आधत्तम्) उत्तम सन्तान धारण करो, और (द्रविणं च आधत्तम् ) धन भी प्राप्त करो, और ( नः ऊर्जं च धत्तम् ) परस्पर प्रीतियुक्त होकर हमारे बीच बल और अन्न धारण करो। शेष पूर्ववत् ।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
श्यावाश्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१—५, १६, १८ विराट् त्रिष्टुप्॥ ७–९, १३ निचृत् त्रिष्टुप्। ६, १०—१२, १४, १५, १७ भुरिक् पंक्ति:। २०, २१, २४ पंक्ति:। १९, २२ निचृत् पंक्ति:। २३ पुरस्ता- ज्ज्योतिर्नामजगती॥ चतुर्विंशत्यृचं सूक्तम्॥
विषय
ऊर्जं नो धत्तमश्विना
पदार्थ
[१] हे (अश्विना) = प्राणापानो! आप (पिबतं च) = सोम का पान करो, (तृष्णुतं च) = और अपने अन्दर तृप्ति का अनुभव करो। सोमरक्षण से एक आनन्द विशेष का अनुभव होता ही है। हे प्राणापानो! (आगच्छतं च) = आप हमें प्राप्त होवो और (प्रजां च धत्तम्) = उत्तम प्रजा का हमारे लिये धारण करो, (च) = और (द्रविणं धत्तम्) = संसारयात्रा को चलाने के लिये आवश्यक धन को धारण करो। [२] (उषसा सूर्येण च) = उषा और सूर्य के साथ (सजोषसा) = प्रीतिपूर्वक सेवन किये जाते हुए आप (नः) = हमारे लिये (ऊर्जं धत्तम्) = बल व प्राणशक्ति का धारण करो [ऊर्ज् बलप्राणनयोः] ।
भावार्थ
भावार्थ- प्राणसाधना से [१] सोमरक्षण होकर तृप्ति का अनुभव होता है, [२] उत्तम सन्तान है। [३] धन कमाने की योग्यता प्राप्त होती है। [४] बल व प्राणशक्ति का वर्धन होता प्राप्त होती है ।
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal