Loading...
ऋग्वेद मण्डल - 8 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 10
    ऋषिः - श्यावाश्वः देवता - अश्विनौ छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

    स्वर सहित पद पाठ

    पिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

    स्वर रहित पद पाठ

    पिबतम् । च । तृप्णुतम् । च । आ । च । गच्छतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥ ८.३५.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 10
    अष्टक » 6; अध्याय » 3; वर्ग » 15; मन्त्र » 4
    Acknowledgment

    इंग्लिश (1)

    Meaning

    Ashvins, come, drink the soma, satisfy yourselves about the taste and value of it. Go to the people and carry wealth, strength and power for them. O twin divines, come, bring us energy and advancement in unison with the sun and the dawn of a new day.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    राजा व मंत्र्यांनी प्रजेकडून मिळालेल्या कराचा स्वीकार करून त्याद्वारे प्रजेचेच पालनपोषण करावे. ॥१०॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    हे अश्विनौ राजानौ ! प्रजावर्गेण दत्तान् सोमरसान् प्रीत्या पिबतम् । तैश्च तृप्णुतञ्च । च पुनः सर्वत्र युवामागच्छतञ्च । गत्वा च । प्रजां धत्तं पुष्णीतञ्च । द्रविणं द्रव्यञ्च धत्तं धारयतम् । नोऽस्मदर्थं । ऊर्जं बलञ्च धत्तं बिभृतञ्च । व्याख्यातमन्यत् ॥१० ॥

    इस भाष्य को एडिट करें

    हिन्दी (3)

    विषय

    N/A

    पदार्थ

    (अश्विना) हे पुण्यात्मा राजन् ! तथा हे मन्त्रिदल ! प्रजाओं से दत्त सोमरसों को (पिबतम्) आप पीवें (तृप्णुतञ्च) और उन्हें पीकर तृप्त होवें (च) और (आगच्छतम्+च) प्रजारक्षार्थ इधर उधर आवें और जाएँ (च) और जाकर (प्रजाम्+च) प्रजाओं को (धत्तम्) धारण पोषण करें (द्रविणम्+च) और हमारे लिये नानाप्रकार के सुवर्णादि द्रव्य (धत्तम्) राखें (नः) हमारे कल्याण के लिये (ऊर्जम्) बल भी आप धारण करें ॥१० ॥

    इस भाष्य को एडिट करें

    विषय

    पान, तृप्ति, गमन, प्रजा, धन आदि धारण, विजय, रक्षा और शत्रुहनन का उपदेश।

    भावार्थ

    हे ( अश्विना ) जितेन्द्रिय स्त्री पुरुषो ! हे अश्वादि के स्वामी नायक वा सैन्य जनो ! आप दोनों (पिबतं च तृप्णुतं च ) पान करो, ऐश्वर्य का भोग करो और तृप्त भी होवो, (आ गच्छतं च) आओ और (प्रजां च आधत्तम्) उत्तम सन्तान धारण करो, और (द्रविणं च आधत्तम् ) धन भी प्राप्त करो, और ( नः ऊर्जं च धत्तम् ) परस्पर प्रीतियुक्त होकर हमारे बीच बल और अन्न धारण करो। शेष पूर्ववत् ।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    श्यावाश्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१—५, १६, १८ विराट् त्रिष्टुप्॥ ७–९, १३ निचृत् त्रिष्टुप्। ६, १०—१२, १४, १५, १७ भुरिक् पंक्ति:। २०, २१, २४ पंक्ति:। १९, २२ निचृत् पंक्ति:। २३ पुरस्ता- ज्ज्योतिर्नामजगती॥ चतुर्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें

    विषय

    ऊर्जं नो धत्तमश्विना

    पदार्थ

    [१] हे (अश्विना) = प्राणापानो! आप (पिबतं च) = सोम का पान करो, (तृष्णुतं च) = और अपने अन्दर तृप्ति का अनुभव करो। सोमरक्षण से एक आनन्द विशेष का अनुभव होता ही है। हे प्राणापानो! (आगच्छतं च) = आप हमें प्राप्त होवो और (प्रजां च धत्तम्) = उत्तम प्रजा का हमारे लिये धारण करो, (च) = और (द्रविणं धत्तम्) = संसारयात्रा को चलाने के लिये आवश्यक धन को धारण करो। [२] (उषसा सूर्येण च) = उषा और सूर्य के साथ (सजोषसा) = प्रीतिपूर्वक सेवन किये जाते हुए आप (नः) = हमारे लिये (ऊर्जं धत्तम्) = बल व प्राणशक्ति का धारण करो [ऊर्ज् बलप्राणनयोः] ।

    भावार्थ

    भावार्थ- प्राणसाधना से [१] सोमरक्षण होकर तृप्ति का अनुभव होता है, [२] उत्तम सन्तान है। [३] धन कमाने की योग्यता प्राप्त होती है। [४] बल व प्राणशक्ति का वर्धन होता प्राप्त होती है ।

    इस भाष्य को एडिट करें
    Top